SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४१३८-४१४४ ] द्वादश उद्देशकः जे भिक्खू पढमाए पोरिसीए असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता पच्छिमं पोरिसिं उवाइणावेइ , उवाइणावेंतं वा सातिज्जति ॥सू०॥३०॥ पुवाए भत्तपाणं, घेत्तणं जे उवादिणे चरिमं । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥४१४१॥ दिवसस्स पढमपोरिसीए भत्तपाणं घेत्तं चरिमं ति चउत्थपोरिसी तं जो संपावेति तस्स चउलहुं प्राणादिया य दोसा । पाहच्च कदाचित् कालप्पमाणं अभिहितं जं तस्स अतिक्कमणं तं उवातिणावितं भन्नति । सिया अवधारणे, मुंजतस्स वि चतुलहुँ, जिणकप्पियस्स अतिक्कमणे भुंजणे य चउगुरु, चिट्ठतु ताव चउत्थपोरिसी, पढमातो बीया चरिमा, बितियानो ततिया चरिमा, ततियानो चउत्थी चरिमा ।।४१४१॥ एवं पुव्वा वि भाणियव्वा, जतो भन्नति - बितियातो पढम पुव्वा, उवादिणे चउगुरुच आणादी। दोसा संचय संसत्त दीहसाणे य गोणे य॥४१४२॥ बितियपोरिसि पडुच्च पढमा पुवा भन्नति ततियं पडुच्च बितिया पुवा, चउत्थस्स ततिया पुवा । एवं जत्थ गहणं तत्येव भंजियध्वं, जो अतिक्कामेति तस्स चउगुरु चउलहुं प्राणादिया य दोसा। इमे य संचयाइया ।।४१४२॥ 'अगणि गिलाणुच्चारे, अब्भुट्ठाणे पाणे पाहुणे निरोहे य । सज्झायविणयकाइय, पयलंतपलोट्टणे पाणा ॥४१४३।। "२संचयसंसत्तस्स" व्याख्या - णिस्संचया उ समणा, संचयो गिही तु होंति धारेता। . संसत्तअणुवभोगा, दुक्खं च विगिंचितुं होति ॥४१४४॥ गृहीत्वा धरणप्रसंगे संचयस्तत्र गृहीवद् भवति, चिरं च अच्छतं संसज्जति, संसत्तं च दुक्खं विगिचिजति, परिठावेतस्स य विराधणादिणिप्फण्णं, भारवि (दि) यावडो दीहसाणेहिं डसिज्जति, गोणेण वा पाहम्मति, एत्थ प्रायविराहणाणिप्फण्णां च उगुरुं । प्रह तब्भया णिविखवति तो चउलहुं । परितावणादी जाव चरिमं मेयच्वं । पाउल भावे भाणभेदं करेज्ज । तप्पडिबंधे अगणिणा वा डज्झति उवकरणं वा, जं च उवधिणा विणा पावति 1 गिलाणवेयावच्चं कातुं ण तरति, उम्बत्तणादीयं अकीरते य परितावणादियं। ग्रह णिक्खिवंति तो णिक्खवणदोसा । उच्चारपासवणमत्तगं कहं परिवेत्तु धरेतु वा, गुरु पाहुणगस्स वा अन्भुट्ठाणं ण करेति । प्रह करेति तो वियावडो भाणभेदं करेज्ज, भरियभायणधरणे गातणिरोधो असमाधी सज्झायं ण. पटुवेति, पायरियादीण विणयं ण करेति, काइयणिरोधो, अह गहितेण वोसिरति तो उड्डाहो, उघंतस्स वा पलोटेज्ज, तत्थ पाणविराहणा हवेज ।।४१४४।। १ नेयं चूर्णी गाथा। २ गा० ४१४२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy