SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३४८ सभाष्य- चूर्णिके निशीथसूत्रे चक्खदंसणपडियाए अभिसंधारे, अभिसंधारेतं वा सातिज्जति ||०||२२|| सकरणादि ठाणा, जत्तियमेत्ता उ श्रहिया सुत्ते । चक्खुपडियाए तेस्र, दोसा ते तं च वितियपदं ॥ ४१३२ ॥ श्राससिक्खावणं श्रासकरणं एवं सेसाणिवि ॥ जे भिक्खू आस- जुद्धाणि वा हत्थि - जुद्धाणि वा उट्ट - जुद्धाणि वा गोण-जुद्धाणि वा महिस- जुद्धाणि वा सूयर-जुद्धाणि वा चक्खुदंसणपडियाए afriधits भसंधारेतं वा सातिज्जति ॥ सू०||२३|| हयजुद्धादी ठाणा, जत्तियमेत्ता उ त्राहिया सुत्ते । चक्खुपडियाए तेसू, दोसा ते तं च चितियपदं ॥ ४१३३॥ [ सूत्र २२ - २७ यो अश्वः तेषां परस्परतो युद्धं, एवमन्येषामपि । गजादयः प्रसिद्धा । शरीरेण त्रिमध्यमः करटः, रक्तपाद: चटकः शिखिधूमबर्णः लावकः, ग्रहिमादी पसिद्धा, अडियपव्व डियादिकारणेहि जुद्धं । सव्वसंधिविक्खोहणं णिजुद्धं । पुत्वं जुद्धेण जुज्जिउं पक्छा संधीग्रो विक्खोभिज्जति जत्थ तं जुद्धं णिजुद्धं ॥ ४१३३॥ जे भिक्खू उज्जूहिय - ठाणाणि वा हयजूहिय-ठाणाणि वा गयजूहिय-ठाणाणि वा चक्खदंसणपडियाए अभिसंधारे, अभिसंधारेतं वा सातिज्जति | | ० ||२४|| णिज्जूहितादि ठाणा, जत्तियमेत्ता उ श्रहिया सुत्ते । चक्खुपडियाए तेस्र, दोसा ते तं च बितियपदं ॥ ४१३४॥ गावीओ उज्जूहिता अडवित्तीम्रो उज्जुहिज्जति । हवा - गोसंखडी उज्जूहिगा भन्नति, गावीणं णिव्वेदमा परिमाणादि णिज्जूहिगा, वधुवरपरिश्राणं ति मिहुज्जूहिया. वम्मियगुडिएहि हतेहि बलदरिसणा हयाणीयं गयेहि वलदरिसणा गयाणीयं, रहे हिं बलदरिसणा रहाणीयं, पाइककबलदरिसणा पाइककरणीयं चउसमवायो य प्रणिवदरिसणं । चोरादि वा वज्भं णीणिज्जमाणं पेहाए ॥ ४१३४ ॥ जे भिक्खू 'आघाय - ठाणाणि वा अक्वाइय-ठाणाणि वा माणुम्माणि ठाणाणि वा महया हय-नट्ट-गीय-वाइय-तंती - तल-ताल-तुडिय - पडुप्पाइयडाणाणि वा चक्खहंसणपडियाए अभिसंधारे, अभिसंधारेतं वा सातिज्जति ॥ | सू०||२५|| आघातादी ठाणा, जत्तियमेत्ता उहिया सुत्ते । चक्खुपडियाए तेसू, दोसा ते तं च वितियपदं ॥ ४१३५॥ १ पं० जिनविजय संपादितमूलपुस्तके 'श्राधायठाणाणि वा' स्थाने 'अभिसेयठाणाणि' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy