SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३६६१-३६७ एकादश उद्देशक: ३१६ जह सा बत्तीसघडा, वोसडणिसट्टचत्तदेहागा । धीरा गतेण उदीविते णदिगलम्मि उ ललिया ॥३६७४॥ एवं पादोवगमं णिप्पडिकम्मं तु व णीणयं सुत्ते । तित्थगर-गणधरेहि य, साहूहि य सेवियमुदारं ॥३६७५॥ ।। इति निशीथभाष्ये एकादशमोद्देशकः परिसमाप्तः ।। "श्रीराजनगरस्थविद्याशालाभाण्डागारसत्कानिशीथभाष्यत्रतावेवेमाः प्रक्षिप्ता गाथा:, अस्मत्पावं. वतिनीषु सर्वामु अन्यामु भाष्यप्रतिषु नेमाः, प्रतः सम्भावयामश्च भारतवर्षेपि सर्वमाण्डागारवर्तिनिशीथभाष्यप्रतिषु कस्यामेवे मा गाथा, न तु सर्वासु ।" इति सूचितं टाइप अंकितप्रती श्री विजयप्रेम-सूरिभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy