________________
भाष्यगाथा ३६६१-३६७
एकादश उद्देशक:
३१६
जह सा बत्तीसघडा, वोसडणिसट्टचत्तदेहागा । धीरा गतेण उदीविते णदिगलम्मि उ ललिया ॥३६७४॥ एवं पादोवगमं णिप्पडिकम्मं तु व णीणयं सुत्ते । तित्थगर-गणधरेहि य, साहूहि य सेवियमुदारं ॥३६७५॥ ।। इति निशीथभाष्ये एकादशमोद्देशकः परिसमाप्तः ।।
"श्रीराजनगरस्थविद्याशालाभाण्डागारसत्कानिशीथभाष्यत्रतावेवेमाः प्रक्षिप्ता गाथा:, अस्मत्पावं. वतिनीषु सर्वामु अन्यामु भाष्यप्रतिषु नेमाः, प्रतः सम्भावयामश्च भारतवर्षेपि सर्वमाण्डागारवर्तिनिशीथभाष्यप्रतिषु कस्यामेवे मा गाथा, न तु सर्वासु ।" इति सूचितं टाइप अंकितप्रती श्री विजयप्रेम-सूरिभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org