SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३१० सभाष्य - चूर्णिके निशीथमूत्रे सपरक्कमे जो उगमो, णियमा अपरक्कमम्मि सो चैत्र । पुत्र्वी रोगायंकेहिणवर अभिभूतो वालमरणं परिणतोय || ३६३६ || ( इगिणी ) - पर पडिकम्मं, भत्तपरिण्णा य दो अणुष्णाया । परिवज्जियाय इंगिणि चउव्विहाहारविरती य || ३६३७ || ठाण- णिसीयण- तुयट्टणमित्तिरयाई जहा समाधीते । सयमेव यसो कुणती, उवसग्गपरीसहऽधियासी ॥ ३६३८ || संघयणधित जुत्तो, णत्रणवपुव्वासु तेण संगावा । इंगिणि पावगमं, पडिवज्जति एरिसो साहू || ३६३६|| पायोवगम - पव्वज्जादी काउं, यब्वं जाव होति वोच्छित्ती । पंच तुलऊण य सो, पात्रोवगमं परिणतोय || ३६४०|| णिच्चलणिप्पडिकम्मे, णिक्खिवते जं जहिं जहा अंगं । एयं पातोवगमं णीहारं अणीयहारिं वा ॥ ३६४१ ॥ पादोवगमं भणियं समविसमे पादवो य जह पडितो । णवरं परप्पोगा, कंपेज्ज जहा चलतरुस्स || ३६४२॥ तस पाण- बीयरहिते, वोच्छिष्ण-वियार थंडिलविमुद्धे । णिसाणिसे, भवंति भुज्जयं मरणं || ३६४३॥ पुव्यभवणं देवी साहरति कोति पाताले । मा सो चरमसरीरो, ण वेदणं किं चि पाविहिसि || ३६४४ || उप्पण्णे उवसग्गे, दिव्वे माणुम्यते तिरिक्खे य | सव्वे पराजणित्ता, पादोवगता परिहरति || ३६४५|| Jain Education International जह णाम असीकोसी अमी वि (कोसी विदो वि) खलु । इसमें अणी देही. अण्णो जीवो त्ति मण्णंति ॥ ३६४६ || पुव्वावरदाहिणउत्तरे हिं वानेहि आवहिं । जह ण वि कंपड़ मेरु, तह ते भाणाओ ण चलति || ३६४७॥ परमम्मिय संघरण. ता मेलमामाणा । तेसिपि यवच्छेदो, चोहमपुत्रीण वोच्छं || ३६४ = || [ मूत्र -६२ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy