SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३०४ सभाष्य-चूर्णिके निशीथसूत्रे उप्पण्णाणुप्पण्णा, माया अणुमग्गतो हिंतव्वा । आलोयण निंदण गरहणा ते ण पुणो वि बिइयंति ||३८६४|| श्रायारविणयगुरुकप्पमादीवणा अत्तसोही उज्जुभावो । श्रज्जव मद्दव लाघव, तुट्टी पल्हायजणणं च || ३८६५|| पव्वज्जादी आलोयणा उ तिन्हं चउक्कगविसोही । प्पणी तह परे, कार्यव्वा उत्तिम ति ।। ३८६६ || णाणिमित्तं सेवियं तु वितहं परूवियं वा वि । चेयणमचेयणं वा, दव्वं सेसेसु इमगं तु || ३८६७ ।। गाणणिमित्तं श्रद्धाणमेति श्रमे वि अच्छा तदट्ठा । णाणं च आगमेस्संति कुणइ परिकम्मणा देहे ॥ ३८६८|| पडि सेवती विगतीतो, मज्झे दव् य एसती पिवति वा । एतस्स वि किरिया, कता उ पणगादिहाणीए || ३८६६|| एमेव दंसणम्मि वि, सद्दहणा णवरि सत्य णाणत्तं । एसण इड्डी दोसे, वयंति चरणे सिया सो वा ||३८७० || हवा तिगसालंबेण दव्वमादी चउक्कमाहव्व । सेवितं निरालं, बतो य आलोय एयं तु ॥ ३८७१ ॥ पडिसेवणातियारा, जइ वीसरिया कहं वि होज्जा दि । तेसु कह वट्टियव्वं, सल्लुद्धरणम्मि समणेणं || ३८७२ || जेमे जाणंति जिणा अवराहे जेसु जेसु ठाणेसु । तेह अलोएतुं, उषट्टितो सव्वभावेणं ||३८७३|| एवं आलोएंति विसुद्धभावपरिणामसंजुतो । राहतो तह व सागारवपलिउंचणाहिरतो || ३८७४ || (१३) ठाण - itaणट्टा उज्जस चक्कजंतग्गिकम्मफरुसे य । तिक्करयगदेवता डोंबा पोंडहिगराय पहे || ३८७५|| Jain Education International बारग-कोद्दव-कल्लाण- करय- पुप्फ-फल- दगसमीवम्मि । आराम विगडे, नागघरे पुव्वभणिते य || ३८७६॥ For Private & Personal Use Only [ सूत्र- हर www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy