SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २८४ सभाष्य-चूणिके निशीथसत्रे [सून ८६-६० मादिग्गहणेणं सेट्टिसत्यवाहाणं रन्ना सह भाणियन्वं । संजतिमझे वि दोण्हं माताधितीणं, दोव्ह य माताधिती जुवलयाणं, महादेवी प्रमन्त्रीण य, एवं वेब सव्वं भाणियव्वं ॥३७६७।। । सया रायाणो वा, दोणि वि समपत्त दोसु ठाणेसु । ईसर सेटि अमच्चे, निगम घडा कुल दुवे चैव ।।३७६८|| रायारायाणो त्ति एगो राया, बितिप्रो रायराया सम पव्वाइया । एत्य वि जहा पितापोत्तःणं तहा दट्टव्वं, एतेसिं जो अहियरो रायादि इतरम्मि अमच्चादिए ओमे पत्ते उबट्ठाविजमाणे अपत्तियं करेजा, पडि भज्जेज वा, दारुणसभावो वा उदुरुसेजा, ताहे सो अप्पत्तो वि इतरेहिं समं उवट्ठाविजति ॥३७६८।। एएहि कारणेहि, अज्झयणुद्देसमाइए काउं। अणधीए वि कहेत्ता, उवट्ठावेऊण संभंजे ॥३७६६।। अहवा - राइत्ति जत्य एगो राया सो अमच्चादियाण सव्वेसिं राहगितो कजति । रायाणो त्ति दुप्पभिति रायाणो समं पन्त्रइया समं च पता ते उवट्ठाविज्जता समरातिणिया कायब ति दोमु पासेसु ठाविज्जति ॥३७६६।। एसेवत्थो भण्णति - .... समगं तु अणेगेस् , पत्ते अणभियोगमावलिया। एगतो दुहतो व ठिता, समराइणिया जहासण्णा ॥३७७०॥ पुत्तादिसंबंधिणो असंबंधेमु बहुसु ममगं उबट्टाविज्जमाणेसु गुरुणा अन्नेण वा अभियोगो न काययो "इग्रो इग्रो दाह" ति । एवं एगतो दुहतो वा ठितेसु जो जहा गुरुम्स पासण्णो सो तहा जट्ठो उभयपासटियसमा समराइणिया । एवं दो ईमरा, दो मेट्टी, दो प्रमच्चा, "निगम" ति दो वणिया, "घड" ति - गोट्ठी दो गुट्ठीप्रो गोट्टिया वा पवनिया, दो महाकुलेहितो पव्वइया, सव्वे समा समरा तिणिया कायधा, एतेसि चेव पुष्वपत्तो, पुटवं चेव उवट्ठावेयव्वा ।।३७७०।। ईसिं अधोणता वा, वामे पासम्मि होति आवलिया । अहिसरणम्मि उ वड्डी, भोसरणे सो व अन्नो वा ॥३७७१।। ते उबट्टाविजमाणा गुरुणो वामपासे ठितो एगो अणेगा वा ईसि प्रधो प्रोणता - गजदंतवत् अबनता इत्यर्थः । “पहिसरणे" ति ते जदि गुरु तेण अग्गतो वा सरंति तो गच्छवुड्डी-प्रन्योऽपि प्रवजतीत्यर्थः । अह पच्छतो बाहिरेण वा प्रोसरंति तो सो वा अन्नो वा उनिक्खमति, पोटायि वा एयं निमितं ।।३७७१।। जे भिवाव नायगेण वा अनायगेण वा उवासएण वा अणुवासएण वा अणलेण यावच्चं कारावइ, कारावेतं वा सातिञ्जति ॥५०॥८६॥ कारवेंतस्स च उगुरु पच्छितं प्राणादिया य दोसा ॥ पुब्वं चिय पडिसिद्धा, दिक्खा अणलस्स कहमियाणिं तु । वेयावच्चं कारे, पिंडस्स अकप्पिए सुत्तं ॥३७७२॥ Jain Education International For Private & Personal Use Only: www.jainelibrary:org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy