SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २८२ सभाष्य - चूर्णिके निशीथसूत्रे पुत्तादी, जदि सो एवं चित्तिज्जा - भुंजिंसु मए सद्धिं, इयाणि च्छति सा हु बहिभावं । अहियं खंति व श्रमे, पच्छण्णं जेण भुंजंति ॥ ३७६१॥ सो संबंधी सर्याणि पुवं गिवासे मए सद्धि एगभायणे भुजिंसु इयाणि एगभायणे भोत्तुं गच्छति, जति ए.एण कारणेग मुटु बहिभाव कक्खडं गच्छति तो प्रपत्तंपि सुएण वट्टवेंति । "ग्रोम" त्ति श्रस्य व्याख्या तं श्रणुवट्ठवियं मंडलीए [ श्रणोयवियं ] पुब्वं भुंजावित्ता बाहि तो तत्थ श्री नितेति ममं गीशित्ता पणा कि पि अहियं खायति जेण पच्छ भुजति । जति एते कारण कक्खड बहिभावं गच्छति ।। ३७६९ ।। - " ग्रोमि" त्ति किं चि सुंदरं पडुप्पणं प्रणेस णिज्जं "सेहस्स दिज्जिहिति" त्ति तं गहियं, तं न तस्स दिनां सो भणेज्ज - एवं प्रायरियपायोग्गं कि मम दिज्जति ? ग्रहवा तत्थ कोनि भणेञ्जा - तब कप्पति ण तुम्हं, अणुवितस्सऽणेमियं सिडे । जति गच्छति बहिभावं, अणुलोमा उडबडवणा ||३७६२|| तस्मि एवं कम्पति, ग उ श्रम्हं, ताहे सो चिनेति "अस्समणी हं किमेत्य अच्छामि", जति सो कक्खड बहिभाव गच्छेज्जा तो अगुलोमेहिं पनवेत्ता पच्चाउट्टतं चेव उवेति ॥ ३७६२ ।। ग्रहवा वासादिसु वा ठाओस णत्थि वहि तो भुज्जमाणसु । संवासो तु न कप्पति, एगस्मऽणलं पितु ठवेंति ॥ ३७६३ || मूत्र ८५ विनोति मंडलीए भुजनि, सागारिउत्ति वा कातुं पुत्रभुत्तो वाहि विजति बहि पि वासामु वासते मंडवियादि द्वाणं णत्थि, भुजनाथ वा सागरिउ ति प्रपत्तं चेत्र उववेति । "" संवासे" त्ति ग्रस्य व्याख्या पच्छ । अगुवदुवितेग नह एग संवामोश कंपनि, तरस पुढो वसंतस्म वामासु उबद्धे वा वसही सहाओ वा गत्थि, पुढो य एगग्स वसितुंण कल्पति इत्यिमादि दो भवति तम्हा एवमादिकारणेहि पत्तावत्तस्म वा प्रगलस्स अभय गुनगादी का उबट्टावे संभुजेज्ज संनामेज वा || ३७६३ ।। - Jain Education International याणि पत्तं जति प्रतिकामेति-जत्तिनाणि दिवसाणि प्रतिकामेति तत्नियाणि दिवसाणि उगुरुगादि पच्छित्तं । सत्तरतं नवो गहा। विनियपदेण ग्रतिकामेजा ण दोमो : पिय- पुत्त खुड्ड-रे, खुड्डगथेरे अपात्रमाणम्मि | सिक्खावण पoraणा दितो दंडिगादीहिं ॥ ३७६४|| दोपिता पुत्ता पतिया, जति ने दो त्रि जुगवं पत्ता तो जुगवं उट्टाविज्जति । ग्रह "खुडे" त्ति खुड्डे मुनादीहि पते थेरे" ति धेरे नुनादीहि पने थेरस्न उट्टावणा । "खुड्ड" नि जदि पुण • १ गा० ३:६० । २ गा० ३७६० । ३ गा० ३:६०, For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy