SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथ सूत्रे [ सूत्र७२-७७ साहिं तो राया भणितो, प्रभणितो वा हारेंतेहि रातिणो दूतं विसज्जेति, "पेसेहिणे प्रायरियं ।” तेण जति पट्ठवितो तो लट्ठ - २०४ पेसवितमिदेंते, रण्णा जति ते विसज्जिया सीसा । गुरुणा णिवेदितम्मी, हारितगरातिणो पुव्वं ॥ ३३६०|| जति दूते पेसविते आयरियं ण विसज्जेति ताहे साहू दो तिन्नि वा दिणे रायाणं पासेत्ता विष्णवेंति "म्हे विसज्जेह, गच्छामि गुरुसमीवं, केरिसा अम्हे गुरुविरहिया प्रच्छमाणा ? ण सरति सज्झायादि श्रहं ।" जदि ते रन्ना विसज्जिया तो साधू ताहे आयरियस्स संदिसंति “अम्हे श्रागच्छामो ।” ताहे आयरिया हारेंतगराइणो निवेदेति । एवं निवेदिते पुव्वं पच्छा साहू पुव्वुत्तविहाणेण जयणाए संकमति ।। ३३६०॥ जे भिक्खू दियाभोयणस्स वण्णं वदति, वदतं वा सातिज्जति | | ० ||७२॥ जे भिक्खू रातिभोगणस्स वण्णं वदति, वदतं वा सातिज्जति ||सू०॥७३॥ दिया भोयणस्स प्रवणं दोसं भासति, रातीभोयणस्स वण्णं गुणं भासति । दियरातो भोणमा, श्रवण्णवण्णं च जो वदे भिक्खू | सो आणा अणवत्थं, मिच्छत्त - विराहणं पावे ||३३६१ ॥ प्राणादिया ग दोसा चउगुरु च से पच्छितं ।। ३३६१२ कहं पुण दियाभोयणस्स प्रवण्णं भासति ? बकरं चक्खुहतं, अपुट्ठिकरं च होति दियभत्तं । विवरीयं रातीते, दो वि वदंतस्स चउगुरुगा ||३३६२|| दियभत्तस्स श्रवणं, जे तु वदे रातिभोयणे वण्णं । चउगुरु आणादीया, कहं ति श्रवण्णं व वण्णं वा ॥ ३३६३ || वायायवेहि सुसति, यो हीरति य दिट्ठिदिट्ठस्स । मच्छियमातिणिवातो, बलहाणी चेव चंक्रमणे ||३३६४|| दियाभोयणं वातेण प्रातवेण य सुसियं प्रबलकरं भवति । प्रोयो तेयो भण्णति । दिट्टिणा दिट्ठ दिट्टिदिट्ठ । परजण-दृष्टि दृष्टस्यान्नस्य श्रजापहारो भवतीत्यर्थः । दिवसतो मच्छिमादी णिवडंति, उड्ढे वगुलियादी दोसा | दिवसतो य भुंजित्ता कम्मचेद्वासु अवस्सं चंकम्मियव्वं, तत्थ पस्सेदो भवति, प्राय सोसासो बहुं च दत्रमा दियति, एवं तं श्रबलकरं भवति ।। ३३६४ || इमं राती भोयणस्स वण्णं वदति - आउं बलं च वडूति, पीणेति य इंदियाइ णिसिभत्तं । व य जिज्जति देहो, गुणहोस विवज्जओ चेव ॥ ३३६५|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy