SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ५२ सभाष्य - चूर्णिके निशीथसूत्रं चोएति रागदोसे, सगण - परगणे इमं तु णाणतं । पंतावण णिच्छुभणं, परकुल घरघाडिए ण गता || २८३३ || सीसो चोदेति - "रागदोसी भवति, जं सगणे थोथं-पच्छितं देह परगणादिसु बहुयं, एस सगणे भे रागो, परगणे भे दोसो" । आरि भणति इमं तु छेदणाणसं करेंता दिट्टंतसामत्येण ण रागदोसी मवामो सुण, जहाएगस्स गिहिणो चउरो भज्जाओ । ताम्रो य तेण कम्हि एगे प्रवराहे कते पंतावेत्ता "णीह ममं गिहाम्रो" ति णिच्छूढा । तत्थेा कम्हि यि परघरम्मि गया । बितिया कुलधरं । ततिया भत्तुणो- एगसरीरो, घाडिउ त्ति वयंसो, तस्स घरं गता । चउत्था णिच्छुभंती वि बारसाहाए लग्गा हम्ममाणी वि ण गच्छति, भणति य - "कतो णं वच्चामि गत्थि मे अण्णो गतिविसश्रो, जति वि मारेहि तहावि तुमं चैव गतीसरणं ति” तत्थेव ठिता । दंडिया य । तुट्ठेण चउत्थी घरसामिणी कता । ततियाए घाडियघरं जंतीए सो चेव प्रणुवत्तियो विगयरोसेण खरंटिया प्राणिया य । बितियाए कुलघरं जंतीए " प्रवतावेइ" त्ति अण्णेहिं भणिएण विगयरोसेण खरंटिया [ सूत्र- १४ पढमा दूरगड त्ति ण ताए किं चि पत्रोणं, महंतेण वा पच्छित्तं दंडेउ प्राणिज्जति । एवं उवसंहारो - परघरसंठाणिया असण्णा, कुलघरसंठाणिया प्रसंभोइया, घाडियसमा संभोइया, अणिग्गमे धरसमो सगच्छो । जाव दूरतरं ताव महंततरो दंडो भवति इत्यर्थः ॥ २८३३|| भणियं सपक्खाधिकरणं | इदाणि परपक्खाधिकरणं भण्णति । तस्स पुण उप्पत्ती कहं हवेज्ज ? तो भण्णति अचियत्त- कुलपवेसे, अइभूमि असणिज्ज -पडिसेहे । अवहार मंगलुत्तरस भावचितमिच्छत्ते ||२८३४|| हिगरण गित्थेहिं, ओसरणं कडूणा य आगमणं । आलोयण पेसवणं, अपेसणे होंति चउलहुगा || २८३५|| कुले साहू पविसंता श्रचियत्ता तं च प्रजाणता प्रणाभोगमो वा पविट्ठा, तत्थ सो गिहवती श्राउसेज्ज वा हणेज वा । साघू त्रि असतो पच्चाउसे, तो अधिकरणं उप्पज्जति । एवं प्रतिभूमिपविट्टे । भिक्खा वा प्रणेसणिज्जा पडिसिद्धा, सेहो वा से सष्णाततो श्रवहडो, जत्ताणिग्गतो वा गित्यो साहु दट्ठ "अमंगलं " ति भष्णति, समयविचारे वा गिही उत्तरदाउमसमत्थो, सहावेण वा कोति साधू श्रचियत्तो तं दट्ठ, अभिग्गहीयमिच्छद्दिष्ट्ठी वा ।। २८३४।। Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy