SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २८२२-२८३२] दशम उद्देशकः उवज्झायस्स संगणे - पंच उ मासा पक्खे, अट्ठहि मासा :वंति चत्ता उ । अट्ठमासपक्खे, अट्टहि सट्ठी भवे गणिणो ॥२८२८॥ पुनदं पूर्ववत । उवज्झायस्स परगणे पण्णरसेण छेदेण पखेण प्रदट्टमासा छिज्जति पंचदसहि गुणिता पंचदसा पंचवीसुतरा दोसया भवंति, ते तीसाए भागे हिते अट्ठ मासा भवंति । उवझायस्स परगणे अट्ठसु फड्डएसु अहिं पक्खेहिं पण्णरसेण छेदेण सट्ठि मासा छिज्जति, पण्णरस पण्णरसेहिं गुजिता पुणो अहिं गुणिता तीसाए भागे हिते सट्ठी भवंति। एवं गणिणो उपाध्यायस्येत्यर्थः ।।२८२८।। इदाणि पायरियस्स सगणे - अट्टमास पक्खे, अट्टहि मासा हवंति सट्ठीओ। दसमासा पक्खेणं, अहहऽसीती उ आयरिए ॥२८२६॥ पूर्ववत् पुव्वद्धं । पायरियस्स परगणे संकेतस्स पवखेण वीसएण छेदेण दसमासा छिज्जति, पण्णरस वीसहिं गुणिता तीसाए भागे हिते दसमासा भवंति । परगणट्ठफड्डगेसु अट्ठसु आयरियस्स अट्ठपक्खेहि वीसएण छेदेण भसीति मासा छिज्जति । पण्णरस अट्ठहि गुणिता पुणो वीसहि गुणिता तीसाए भागे हिते असीति मासा भवंति ॥२८२६।। इदाणि - एतेसिं चेव भिक्खु-उवज्झायायरियाणं संविग-अण्णसंभोतिएसु प्रोसणेसु य संकलियछेदो भणति । तत्थ भिक्खुस्स अण्णसंभोतियप्रोसण्णेसु - अद्धह्रमास पक्खे, अट्ठहि मासा भवंति सहीओ। दसमासा पक्क्षेणं, अहहऽसीती य भिक्खुस्स ।।२८३०॥ गुणगार-भागहारेहिं मासुप्पादणं पूर्ववत् ॥२८३०॥ उवज्झायस्स अण्णसंभोइएसु - दसमासा पक्खेणं, असि अट्ठहि य हवंति णायव्वा । . अद्धत्तेरसपक्खे, अट्ठहि य सयं भवे गणिणो ॥२८३१॥ पुव्वद्धं पूर्ववत् । उवज्झायस्स प्रोसण्णेसु संकेतस्स पक्खेण पणवीसएण छेदेण अद्धतेरसमासा छिज्जति, पण्णरस पणुवीसाए गुणिता तीसाए भागे हिते पद्धतेरसमासा भवंति । तस्सेव अट्ठसु प्रोसणेसु फडएसु भहिं पहुँहि पणुवीसएण छदेण सतं मासाणं छिजति, पण्णरस अट्ठहिं गुणिया पुणो पणुवीसगुणिता तीसाए भागे हिते सयं मासाणं भवति ।।२८३१॥ आयरियस्स अण्णसंभोतिएसु संकंतस्स - अद्धं तेरस पस्खे, मासाण सयं च अट्टहिं भवति । पण्णरस-मास-पक्खे, अहि वीसुत्तरं गणिणो ॥२८३२॥ पूर्वार्धं पूर्ववत् । पायनिस्स प्रोसण्णेसु पक्खेण तीसेण छेदेण पण्णरस मासा छिज्जति । प्रायरियस्स प्रोसण्णफडएसु तीसेण छे देण अहिं पक्खेहि वीसुत्तरं माससयं छिज्जति, गुणगार-भागाहारा पूर्ववत् ।।२८३२१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy