SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-११ पदानां मागः पदमार्गः, सो पुण मग्गो सोवाणा, ते दुविहा - तज्जाया 'इतरे" मतज्जाया, तम्मि जाता तजाता पुचि चेय सपि कना, न तम्मि जाया अतजाया इट्टगपासाणादीहिं कता । एक्केक्का बसहीए संबद्धा "इतरा" असंबहार संबला वसहीए लग्गा ठिता, असंबद्धा अंगणए अग्गपवेसदारे वा, तं पुण विसमे कद्दमे वा उदए वा 'हरिएनु वः जातेमु तसपाणेसु वा घणसंसत्तेसु करेति ॥६१६-६२०।। २इदाणि 'संकमो' त्ति अस्य व्याख्या - दुविधो य संकमी खलु, अणंतरपतिट्टितो य वेहासे । दव्वे एगमणेगो, चलाचलो चेव णायल्यो ।।६२१॥ संकमिज्जति जेग सो संकमो, सो दुविही - "खलु" अवधारणे, अणंतरपइद्वितो जो भूमीए चेव पइट्टितो, वेहासो जो खभेस ना वेलीनु वा पति द्वितो। एक्केको दुविहो - एगंगियो य, अणेगंगिनो य - एकानेकपट्टकृतेत्यर्थः । पनाको गलस्थिरविकल्पेन नेयः । तदपि विषमकर्दमादिषु कुर्वन्तीत्यर्थः ॥६२१॥ 'प्रालंबणेति हास्य व्याख्या -- बालंबणं तु दुविहं, भूमीए संकमे च णायव्वं । दुहतो व एगतो वा, वि वेदिया सा तु णायव्वा ॥६२२।। एतस्स चेव संकमस्स अवलंबणं कजति । तं अवलंबणं दुविहं - भूमीए वा संकमे वा भवति । भूमीए विसमे लग्गणणिमित्तं कजति । संकमे वि लम्बणनिमित्तं संकज्जति । सो पुण दुहनो एगो वा भवति । . सा पुण "वेइय' ति भण्णति मत्तालंबो वा ॥६२२।। एते सामण्णतरं, पदमग्गं जो तु कारए भिक्खू । गिहिअण्णतित्थिएण व, सो पावति आणमादीणि ।।६२३।। "एतेसि" पयमग्गसंकमावलंबणाणमण्णयरं जो भिक्खू गिहत्थेण वा अन्नतिथिएण वा कारवेति सो प्राणादीणि पावति ॥६२३॥ इमे दोसा - खणमाणे कायवधा, अचिर्त वि य वणस्सतितसाणं । खणणेण तच्छणेण व, अहिदद्दुरमाइश्रा घाए ॥६२४॥ तम्मि गिहत्थे अन्नतिथिए वा खणते छण्हं जीवनिकायाणं विराहणा भवति । जइ वि पुढवी प्रचित्ता भवति तहावि वणस्सतितसाणं विराहणा। अहवा - पुढवीखणणे अहिं ददुरं वा घाएजा। कटुं वा तच्छिंतोमंतरे अहिं उंदरं वा पाएज्जा ॥६२४ । एसा संजमविराहणा। आयाए हत्थं वा पादं वा लूसेज्जा । अहिमादिणा वा खज्जेज्जा । जम्हा एते दोसा तम्हा न तेहि कारवेज्जा। १ बीलेसु वा प्रत्य० । २ गा० ६१६/१ । ३ गा० ६१६/१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy