SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ३२ इदाणि साहुणीणं - ""पच्छा अचित्तं " ति श्रस्य व्याख्या तह विप्रायमाणे समिलं जुगादिखिहु सु सुक्कपोगले णिग्घातेति श्रसागरिए, तत्थ वि तिष्णिवारे । तत्थ वि श्रायमाणे तिरियदेहे अचित्ते पडिमासु वा अपरिग्गहेमु । तह वि श्रठायमाणे एतेणेव कमेण एतेसु चैव सपरिग्गहे । मणुयदेहे प्रचित्ते पडिमासु वा प्रपरिग्गहासु । तह वि श्रठायमाणे एतेणेव क्रमेण एतेसु चेव परि एक्क्के तिष्णिवारा । "जयणाए त्ति” । एयाए जयणाए काउं प्रप्पाणं "गिदति" गरिहति, पच्छा आयरियाणं कहेति, पायच्छितं च पडिवजति । शेषं उपरिष्टाद्वक्ष्यमाणम् ||६१२|| भणितं साधूणं । एसेव गमो नियमा, णिग्गंथीणं पि होइ णायव्वो । पुरिस - पडिमा तासिं, सविंटगपलंचमादितरं ॥ ६१३ ॥ सभाष्य - चूर्णिके निशीथसूत्रे पुव्वद्धं कंठं । पुरिससरीरं प्रचित्तं तस्स वाउप्पयोगेण सागारियं थद्ध । तत्थ श्रचित्तपोगले णिग्घाति । पुरिसपडिमाम्रो वा सागारिएण थद्धेण । "सवेंटपलंचं " सवेंट दोद्धियमादी । श्रादिसद्दातो कटुपासाणादिणा । इतरं नाम देहपडिमावज्जं ॥। ६१३ ॥ इदाणिं णिज्जुती - - जे भिक्खू सचित्तपट्ठियं गंधं जिघति, जिघंतं वा सातिज्जति ||१०|| सू० || सचित्ते दव्वे जो गंधो सो सचित्तपइट्ठितो, सो य श्रइमुत्तगपुप्फातियं, जो जिघति तस्स मासगुरु श्राणादिणो य दोसा | जो गंधो जीवजुए, दव्वम्मी सो तु होति सच्चित्तो | संबद्धमसंबद्धा, व जिंघणा तस्स दुविधा तु ।। ५१४ ॥ जिघतस्स इमे दोसा जीवजुतं दव्वं सचेणं, तम्मि जो गंधो सो सचित्तपतिट्ठितो भण्णति । तं पुणो दव्वं पुप्फफलाति । तस्स जिघणा दुविहा - नासग्गे संबद्धा, असंबद्धा वा । नासाग्राऽसंस्पृष्टा दूरे कृत्वा जिघ्रतीत्यर्थः ॥ ६१४ || जो तं संबद्ध वा, अथवाऽसंबद्ध जिघते भिक्खू | सो श्रणाणवत्थं, मिच्छत्तविराधणं पावे ||६१५ ॥ इमा संजमविराहणा [ सूत्र - १० जो साहू तं गंध णासाए संबद्ध असंबद्ध वा जिग्धति सो प्राणाभंगे, अणवत्थाए य वट्टति, अण्णेसि मिच्छतं जणयति, प्रायसंजमविराहणाए य वट्टति ॥ ६१५ || Jain Education International णासा मुहणिस्सासा, पुप्फजियवधी तदस्सिताणं च । या विसपुष्कं तब्भावितमच्च दितो || ६१६ ।। १ गा० ६१० / ४ । २ गा० ६१०/४ | For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy