SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ पाष्यगाथा २५८८-२५९६ ] नवम उद्देशक: ४६७ किं चान्यत् - रूवं आभरणविहिं, वत्थालंकार भोयणे गंधे । मत्तम्मत्तविउव्वण, वाहण-जाणे सतीकरणं ॥२५६३॥ सिंगारागाररूवाणि, हारऽद्धहारादिया पाभरणविधी. वत्था "प्राजीनसहिणादिया" सत्तमुद्देसगाभिहिता, केसपुप्फादि अलंकारो, विविधं वंजणोववेयं भोयणजाय भुंजमाणं पासित्ता, मिगंड-कप्पूरागरु - कुंकुम - चंदण - तुरुक्खादिए गंधे, तहा मत्ते विलोलघोलंतनयणे, उत् प्राबल्येन मत्ते उन्मत्ते दरमत्तो वा उन्मत्तो, विविधवेसेहिं विउलिया, प्रासादिवाहणारूढा, सिबियादिएहि जाणेहिं गच्छमाणे पासित्ता, सतिकरणादिएहिं दोसेहिं संजमामो भज्जेज्ज। अहवा - वेहाणसं गद्धपटुं वा करेज्ज ॥२५६३।। इमे य विराहणादोसा - हय-गय-रह-सम्मदे, जणसम्महे य आयवावत्ती। भिक्ख वियार विहारे, सज्झायज्माणपलिमंथो ॥२५६४॥ हय-गय-रह-जाणसम्मद्देश प्रायविराहणा भवे, बहुजणसम्मद्देण रोहिय-रत्थासु दिक्खंतस्स भिक्खवियारे विहारेसु सज्झाएसु य पलिमंथो अच्चाउले झाणपलिमंथो ॥२५६४।। जम्हा एते दोसा तम्हा एत्य ण गंतव्यं । भवे कारगं बितियपदे असिवादी, उवहिस्स वा कारणे व लेवस्स । बहुगुणतरं च गच्छे, आयरियादि ब्व आगाढे ॥२५६५॥ अण्णो असिवं तेण प्रतिगम्मति, उवही वा अण्ण प्रोण लब्भति, तत्थ मुलभो लेवो, गच्छवामीण वा तं बहुगुणं खेत्तं, पायरियाण वा तत्थ जवणिज पाउग्गं वा लब्भति। आदिसद्दामो बाल-वुड-गिलागाण वा अण्णतरे वा आगाढे पोयणे ॥२५॥५॥ ग्रहवा रायादि-गाहणट्ठा, पदुट्ठ-उवसामणट्ठ-कज्जे का । सेहे व अतिच्छंता, गिलाण वेज्जोसहट्ठा वा ॥२५६६॥ रणो धम्मगाहट्ठा । रणो प्रणास्स वा पदुटुम्स उवसमठ्ठा । सेहो वा तत्थ ठितो सणायगा य अगम्मो, तम्मझेण वा गच्छिउकामो, गिलाणस्स वा वेज्जोसह - गिमित्तं ।।२५९६॥ जे भिक्खू रणो खत्तियाणं मुदियाणं मुदाभिसित्ताणं असणं या पाणं वा खाइमं वा साइमं वा परस्स नीहडं पड्डिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति । तं जहा - खत्तियाण वा राईण वा कुराईण वा राय-संसियाण वा राय-पेमियाण वा ॥सू०॥२०॥ क्षतात् त्रायन्तीति क्षत्रिया प्रारक्षकेत्यर्थः, अधिवो राया, कुस्सितो राया कुराया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy