SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४६६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र १६-२० अहवा - अप्पणा वट्टावेति जाव रायपुत्तो जोग्गो लद्धो। इतरो पुण असमत्थो जइ पेल्लेति तो चउगुरुगा । अणुवसमते णिग्गंतव्व, णिग्गएहिं उग्गमुप्पायणे सणासुद्धं भुंजतेहिं गंतव्वं, जाहे ण लब्भइ ताहे पणगपरिहाणीए जतितुं घेप्पति, प्रधाणे जा जयणा वुत्ता सा जयणा इहा वि दट्ठवा ।।२५८७।। जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाओ दसअभिसेयाओ रायहाणियो उद्दिट्ठात्रो गणियाओ वंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खूत्तो वा णिक्खमति वा पविसति वा, णिक्खमंतं वा पविसंतं वा सातिज्जति। तं जहा-चंपा महुरा वाणारसी सावत्थी साएयं कंपिल्लं कोसंबी मिहिला हथिणपुरं रायगिहं वा ॥सू०॥१६॥ "इमा' प्रत्यक्षीभावे, दस इति संस्था, राईण ठाणं रायपाणि त्ति उद्दिट्टातो, गणियानो दस, पंजियानो णा मेहिं, अंतो मासस्स दुक्खुत्तो तिक्खुत्तो वा शिक्खम-पवेसं करेंतम्स ङ्क। दसहिं य रायहाणी, सेसाणं सूयणा कया होइ । मासस्संतो दुग-तिग, ताओ अतितम्मि प्राणादी ॥२५८८।। अन्नामो वि णयरीमो बहुजणसंपगाढायो णो पविसियव्वं ॥२५८८।। इमा सूत्रस्य व्याख्या - इम इति पच्चक्खम्मी, दस संखा जत्थ राइणो ठाणा । उद्दिट्ठ-रायहाणी, गणिता दस वंज चंपादी ॥२५८६॥ " णामेहि वंजियानो चंपादि ॥२५८६॥ चंपा महुरा वाणारसी य सावत्थिमेव साएतं । हत्थिणपुर कंपिल्लं, मिहिला कोसंबि रायगिहं ।।२५६०॥ बारसचक्कीण एया रायहाणीयो ।।२५६०।। संती कुथू य अरो, तिण्णि वि जिणचक्की एक्कहिं जाया । तेण दस होति जत्थ व, केसवजाया जणाइण्णा ॥२५६१॥ जासु वा णगरीसु केसवा अण्णा वि जा जणाइण्णा सा वि वज्जणिज्जा ॥२५६१॥ तत्थ को दोसो? तरुणा वेसित्थि विवाहरायमादीसु होति सतिकरणं । आउज्ज-गीयसद्दे, इत्थीसद्दे य सवियारे ॥२५६२।। तरुणे हातविलिते थीगुम्मपरिवुडे दळूण, वेसित्यीयो उत्तरवेउवियानो, वीवाहे य विवाहरिद्धिसमिद्धे अाहिंडमाणो, रायाऽयविविहरिद्धिजुत्ते णितागिते दटुं. भुत्तभोगीणं सतिकरणं, प्रभुत्ताणं कोउयं पडिगमगादी दोसा। प्रादिसद्दातो वहु नडनट्टादि श्राोज्जाणि वा ततविततादीणि गीयसद्दाणि वा ललिय-विलासहसिय-भगियाणि, मंजुलाणि य इत्थीसद्दागि, सविगारग्गहणातो मोहोदीरगा ।।२५६२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy