________________
सभाष्य-चूणिके निशीथसूत्रे
[सूत्र १२-१३
"तीसे परिसाए अणुट्ठिए" त्ति अस्य व्याख्या -
आसण्णमुक्का उट्टिय, भिण्ण उ विणिग्गया ततो केई ।
वोच्छिण्णा सव्वे णिग्गया उ पडिपक्खनो सुत्तं ॥२५५५॥
जेमंतस्स रणो उववूहणिया प्राणिया, पिट्ठो त्ति वुत्तं. भवति, तं जो ताए परिसाए अणुद्विताए गेहति तस्स डा। रायपिंडो चेव सो। आसणाणि मोत्तु उद्विताए अच्छंति, ततो केति णिग्गता भिण्मा, असेसेसुणिग्गतेसु वोच्छिष्णा, एरिसे ण रायपिंडो । पडिपक्खे सुत्तं - अणुट्ठिताए अभिण्णाए अव्वोच्छिण्णाएइत्यर्थः ॥२५५५॥
रग्णो उववृहणिया, समीहितो वक्खडा तु दुविहा तु ।
'छिन्नाच्छिन्ने तत्थ उ, दोसा ते तं च बितियपदं ॥२५५६॥
उवक्खडा अणुवक्खडा य । 'मोदणकुसणादि उवक्खडा य, खीरदहिमादि अणुवक्वडा, सव्वेसु परिविट्रेस छिण्णा परिविस्समाणी अच्छिण्णा सा उववूहणिया । तीए परिसाए अणुवट्ठिताए अभिणाए अव्वोच्छिण्णाए उववूहणियाए घेप्पमाणीए ते चेव भद्दपंते दोसा तं चेव बितियपदं ॥२५५६॥ अह पुण एवं जाणेज्ज - "इहज्ज रायखत्तिए परिवुसिए" जे भिक्खू ताए
गिहाए ताए पयसाए ताए उवासंतराए विहारं वा करेइ, सज्झायं वा करेइ. असणं वा पाणं वा खाइमं वा साइमं वा
आहारइ, उच्चारं वा पासवणं वा परिहवेइ, अण्णयरं वा अणारियं
पिहुणं अस्समण-पाउग्गं कहं कहेति, कहेंतं वा सातिज्जति।।सू०॥११॥ "प्रथे" त्ययं निपातः, उक्तः पिंडः, वसहिविसेसणो पुण सद्दो यथावक्ष्यमाणं एवं जाणेज्जा - "ज्ञा" अवबोधन; "इह" भूप्रदेशे "प्रज्जे" त्ति वर्तमानदिने, परिवुसे पर्युषिते वसतेत्यर्थः । जे भिक्खू तस्मिन् । गृहे निकृष्टतरो अपवरकादि प्रदेशः, तस्मिन्नपि निकृष्टतरः खदास्थानं अवकाशः विहारादि करेन. तस्स छ।
राया उ जहिं उसिते, तेसु पएसेसु बितियदिवसादि । जे भिक्खू विहरेज्जा, अहवा वि करेज सज्मायं ॥२५५७॥ असणादी वाहारे, उच्चारादीणि वोसिरेज्जा वा ।
सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥२५५८||
प्राणादिणो दोसा, तस्मिन् गृहे यस्मिन् राजा स्थितः प्रासीत्, ततो रायोच्चरियानो रक्खिजंति, तत्थ गहणादयो दोसा । अह उच्चारपासवणं परिदृवैति ताहे तमेव छन्नाऽऽविज्जति ॥२५५८॥ अहवा
पम्हुट्ट अवहए वा, संका अभिचारुगं च किं कुणति ।
इति अभिनववुत्थम्मि, चिर वुत्थऽचियत्तगहणादी ॥२५५६।। १ व्यंजनम् । २ गहणागहणमच्छिन्ने, इति पूनासत्कभाष्यप्रती पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org