SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २५४४-२५५४ ] नवम उद्देशक: ४५६ सो इमं विधिभतिक्कतो पासइ - णिव्वीयमायतीए, दिट्ठीकीवो असारिए पेहे । श्रद्धाणाणि व गच्छति, संवाहणमणादि दच्छंति ॥२५५१॥ णिव्वीतियादियं जाहे पातीतो ताहे अप्पसारिए दिट्टितो दिट्ठीए कीवो पासति, जइ से पोग्गलपरिमाडो जानो तो लटुं. अणुवसमंते संबाधादिए वा देच्छति, अद्धाणं गच्छेज्ज, तत्थ दच्छंति पदभेदे वि पत्थि पच्छित्तं ॥२५५१॥ जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं मंस-खायाणं वा मच्छ खायाणं वा छवि-खायाणं वा बहिया निग्गयाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति|सू०॥१०॥ मिगादिपारद्धिजिग्गता मंसखादगा - दह-णइ-समुद्देसु मच्छखादगा, छत्री कलमादिसंगा, ता खामो ति णिग्गया उज्जाणियाए वा णियकुलाण । मंस छवि भक्खणहा, सव्वे उडणिग्गया समक्खाया। गहणागहणे सत्थउ, दोसा ते तं च वितियपदं ॥२५५२॥ तेसु छमु उड्डसु राइण णिगताणं तत्येव असण-पाण-खाण-सातिम उवकरेंति तडियकप्पडियाण वा तत्थेव भत्तं करेज्ज । तत्थ भद्दपंतादयो दोसा पूर्ववत् । अण्णेसिं गहणे, रण्णो अग्गहणे इमं वक्खाणं ।।२५५२॥ मंसक्खाया पारद्धिणिग्गया मच्छ-णति-दह-समुद्दे । छवि-कलमादीसंगा, जे य फला जम्मि उ उडुम्मि ॥२५५३॥ तत्थ गया पगते कारवेंति ।।२५५३।।। जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं अण्णयरं उबवूहणियं समीहियं पेहाए तीसे परिसाए अणुट्टियाए अभिण्णाए अव्वोच्छिण्णाए जो तमण्णं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥सू०॥११॥ क्षतात त्रायन्तीति क्षत्रिया, अण्णात राहणेन भेददर्शन, शरीरं उपबृहयंतीति उपवृहणीया, समीहिता समीपमतिता, तं पुण पाहुडं, पेहाए प्रेक्ष्य । उववूहणिय त्ति अस्य पदस्य व्याख्या - मेहा धारण इंदिय, देहाऊणि विवज्जए जम्हा । उववृहणीय तम्हा, चउबिहा सा उ असणादी ॥२५५४॥ शीघ्र ग्रन्थग्रहणं मेधा, गृहीतस्याविस्मरन धुति र्धारणा, सोतिदियमाइंदियाणं सविसए पाडवजनाणं, देहस्सोपचनो, पाउसंवट्टणं, जम्हा एने एवं उबबूहस्ति तम्हा उववहणिया। सा य चउलिहाअसणादि ॥२१५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy