SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४४४ सभाष्य-चूणिके निशीथसूत्रे [सूत्र १५ खत्तिय इति जातिग्गहणं, मुदितो जाति-सुद्धो, पितिमादिएण अभिसित्तो मुद्धाभिसित्तो, समवायो गोट्टिमत्तं, पिंडणिगरो दाइभत्तं, पिति-पिडपदाणं वा पिंडणिगरो, इंदमहो, खंधो स्कन्द कुमारो, भागिणेयो रुद्रः, मुकुन्दो बलदेवः, चेतितं देवकुलं, कहिं चि रुक्खस्स जत्ता कीरइ गिरिपब्वइए जत्ता, णागदरिगादि धाउवायविलं वा सेसा पसिद्धा। एतेसि एगतरे महे जत्थ रणो ग्रंसिया, पत्तेगं वा रणो भत्ते जो गेण्हति डा। समवायाई तु पदा, जत्तियमेत्ता उ आहिया सुत्ते । तेसिं असणादीणं, गेण्हंताऽऽणादिणो दोसा ॥२४७८।। गणभत्तं समवाओ, तत्थ ण कप्पं जहिं णिवस्संसी । पितिकालो पिंडनिवेदणं तु णिवणीयसामण्णो ॥२४७६॥ पितृपिंडप्रदानकालो मघा (यथा) श्राद्धेषु भवति ॥२४७६॥ इंदमहादीएसुं, उवहारे णिवस्स जणवतपुरे वा । वितिमिस्सितो न कप्पति, भद्दग-पंतादि दोसेहिं ॥२४८०॥ इंदादीण महेसु जे उवहार णिज्जति बलिमादिया जणेण पुरेण वा, ते जइ शिवपिंडवइमिस्सितो ण संकप्पंति, भद्रपंतादिया दोसा ॥२४८०।। रण्णो पत्तेगं वा, वि होज्ज अहवा वि मिस्सिता ते तु । गहणागहणेगस्स उ, दोसा उ इमे पसज्जति ।।२४८१॥ प्रासंतियं गेहंति, रणो संतियस्स अग्गहणं । अह रणस्सेगसंतियस्स वा गहणे अग्गहणे वि दोसा ॥२४८१॥ गहणे दुविधा - भद्द - पंतदोसा इमे - भद्दगो तण्णीसाए, पंतो घेपंत दट्टणं भणति । अंतो घरे इच्छध, इह गहणं दुट्ठधम्मोत्ति ॥२४८२॥ भहतो चितेति एएण उवाएण गेण्हंति ताहे अभिक्खणं समवायादिसंखडीतो करेति, लोगेण वा समं पत्तेगं वा । पंतो तत्थ समवायादिसु घेप्पतं दळूण भणति - अंतो मम घरे ण इच्छह इय मम संतियं जणवयभतेण सह गेहह, अहो ! दुद्रुधम्मो, ततो सो रुटो ।।२४८२॥ भत्तोवधिवोच्छेदं, णिन्विसय-चरित्त-जीवभेदं वा । एगमणेगपदोसे, कुजा पत्थारमादीणि ॥२४८३।। __ मत्तादी वोच्छेदं करेज्ज, मा एतेसि को उवकरणं देज, णिन्विसए वा करेज, चरित्तानो वा भंसेज, जीवियाग्रो वा वदरोवेज, एगस्स वा पदुस्सेज अणेगाण वा । कुल-गण-संघे वा पत्थारं करेज्ज ॥२४६३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy