________________
भाष्यगाथा २३१६-२३२६
राप्तभ उद्देशक:
णव सोओ खलु पुरिसो, सोया इक्कारसे व इत्थीणं ।
मणुयगईसू एवं, तिरि-इत्थीणं तु भतियया ॥२३२४॥ ___ दो कण्णा, दो अच्छी, दो णासा, मुहं, अंगादाणं, अधिट्ठाणं, च एते नव पुरिसम्स, इत्थीए ते चेत्र अण्णे दो थणा एते एक्कारस – एवं मण्यगतीए । तिरिएसु इमं भाणियब्वं ॥२३२४।।
एक्कार-तेर-सत्तर, दत्थणि चउ अट्ठय भयणा तु ।
णिव्याघाते एते, वाघाएणं तु भइयव्वा ॥२३२५।।
अयमादित्यणि ११ गवादी १ः सूयरमादी १७ णिवाघाए एवं । वाघाए एगच्छिणी अया दस सोत्ता, तिपयोधरा गौ ॥२३२५॥
बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे ।
अभियोग असिव भिक्खमादिर जा जहिं जतणा ॥२३२६॥ अणपज्को (अप्पज्झो) दुविधतेगिच्छाए वा सुक्कपोग्गलणिग्यायपटुं. रायाभियोगेण वा, असिवे संजयपंता असंजउ ति काउं न मारेति, दुब्भिवखे वा समुद्देसट्ठा कोति गाविमादी व गेज्जा ।।२३२६॥ जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णयरं पसु-जाय वा पक्खि-जायं वा
अयमित्थि त्ति कटु आलिंगेज्ज वा परिम्सएज्ज वा परिचंबेज्ज वा विच्छेदेज्ज वा आलिंगंतं वा परिस्सयंतं वा परिचुंबतं वा
विच्छेदंतं वा सातिज्जति ।।सू०||८४॥ आलिंगनं स्पर्शनं, उपगृहनं परिष्वजनं, मुखेन चुबन, दंतादिभिः सकृत् छेदनं, अनेकशी विच्छेदः विविध प्रकारो वा च्छेदः वोच्छेदः, जसा णहमादीहि परिताविज्जति । दिढे संका दिया दोसा।।
पक्खीपसुमादीणं, एसा इत्थि ति जो करिय भिक्ख ।
दंत-णहादीएसुं, मेहुण्णहा य आणादी ॥२३२७॥ मेहुणट्टा था।
वितियपदमणप्पज्झे, अप्पन्झ वा वि दुविध तेइच्छे ।
अभियोग असिब दुभिक्खमादीस जा जहि जतणा ॥२३२८॥ जे भिक्खू माउग्गामस्स मेहुणवडियांए असणं वा पाणं वा खाइमं वा साइमं का
देइ, देतं वा सातिज्जति ॥सू०॥८॥ जे भिक्ख माउग्गामस्स मेहुणवडियाए असणं वा पाणं वा खाइमं वा साइमं वा
पडिच्छ, पडिच्छंतं वा सातिज्जति ।।मु०॥८६॥ मेहुणढाए देति पडिच्छति य ।।
जे भिक्ख असणादी, माउग्गामस्स मेहुणट्टाए । देज्जा व पडिच्छेज्जा, सो पावति आणमादीणि ॥२३२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org