SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे । सूत्र ८२-८६ बहु झुसिरदव्वसंकरो कयवरो, रेणू धूली, उच्चार - पासवण -चिक्खल्ल खाणु - कंटादीयं च जहा हदियादिसद्दागं असुभगंधाण य अहिमडादीशं तट्ठाणातो अवहारं करेति । सुभाण य उवहारं करेति ॥२३१८।। आवरिसायण उवलिंपणं च चुण्ण-कुसुमोवयारं च । सदादि मणुण्णाणं, करेज्ज तहाण उवहारं ॥२३१६॥ जत्थ जत्य अच्छति सा इत्थी तं ठाणं संपभज्जित्ता उदगेणावरिसति, छगणपाणिएण वा उलिपति, पडवासादिए वा चुष्णे उक्खिवति, पुप्फोवयारं वा करेति, गोयादि वा सद्दे करेज, प्रवणेति उवहरेति वा मेहुणहा था। दिह्र संकादिया दोसा, घरं संजनो सोवेति ति उड्डाहो ।। १३१६॥ बितियपदमणप्पज्झे, अप्पज्झे या वि दुविध तेइच्छे । अभियोग असिव दुम्भिक्खमादिसू जा जहिं जतणा ॥२३२०॥ जे भिक्खू माउग्गासस्स मेहुणवडियाए अन्नयरं पसु-जायं वा पक्खि-जायं वा पायंसि वा पक्खंसि वा पुच्छसि वा सीसंसि वा गहाय (उज्जिहति वा पव्धिहति वा ) संचालेति ( उज्जितं । पश्चिहेंतं वा) संचालतं वा सातिज्जति ।।मू०॥८२॥ प्रमिलाइया पसुजाती। हसचकोरादिया पविखजाती । पक्खादिया अंगावयवा पसिद्धा । तेसु .. गहाय उज्जिति उप्पाडेति, पगरिमण वहः विवति पविहति । ___ अहवा - प्रतीपं विहं पविहं मुचतीत्यर्थः । मेहुणट्टाए संचालेति वा डा। सा तडफडेज्जा, तस्स अप्पणो वा प्रायविराहणा । कायादीण वा उनरि पडेज । पक्खी-पसुमादीणं, सिंगादीएम जो उ वेत्तणं । उबीहे पव्वीह, मेहुणहा य प्राणादी ॥२३२१।। वितियपदमणप्पज्झे, अप्पज्झ बा वि दुविध तेइच्छे । अभिोग असिव दुभिक्खमादिसू जा जहिं जतणा ॥२३२२॥ जे भिक्खू माउग्गामास मेहुणहाए अन्नयरं पसु-जायं वा पक्खि-जायं वा सोतंसि कहुं वा कलिंचं वा अंगुलियं वा मलागं वा अणुप्पवेसित्ता संचालेति, संचालतं वा मातिज्जति ।। ०।।८३।। पसू व्यवगिणतो, लिचो बंगाप्पी, घडिया सलागा, अतरं सोतं अहिडाण, जोगीदारं, वामी अणकूलं पवेसो गुप्पवेसो, थोयं वा पवेमोऽगुप्मवेयो । संचालनं विघट्टनं । मेहुगट्ठा ड्का । ग्राणादिया य दोना, परितात गादिए मूलं, दिद्वे संकादिया । पक्खी-पसुमाईणं, जे भिक्खू सोय कट्ठमादीणि । अणुपविसेउं चाले, मेहुण्णट्ठाए प्राणादो ॥२३२३।। * अमिल :- भेड़, प्रमिला - पाडी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy