SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा २३०४ - २३०८ ] सप्तम उद्देशकः जे मिक्खू माउग्गामस्स मेहुणवडियाए ससिणिद्वार पुढवीए णिसीया वेज्ज वा तुट्टाज्ज वा, णिसीयावेतं वा तुयट्टावेतं वा सातिज्जति ||सू०||६८ || जे भिक्खू माउग्गामस्स मेहुणवडियाए ससरक्खाए पुढवीए णिसीयावेज्ज वा तुट्टावेज्ज वा, णिसीयावेंतं वा तुयट्टावेतं वा सातिज्जति ||सू०||६|| जे भिक्खू माउग्गामहस मेहुणवडियाए महयाकडाए' पुढवीए णिसिया वेज्ज वा तुट्टावेज वा, णिसीयावेंतं वा तुयट्टावेतं वा सातिज्जति ॥ | सू०||१०|| जे भिक्खू माउम्गामस्स मेहुणवडियाए चित्तमंताए पुढवीए पिसीवेज्ज वा तुट्टा वेज्ज वा, णिसीयावेंतं वा तुयट्टावेंतं वा सातिज्जति ||०||७१ || जे भिक्खू माउग्गामस्स मेहुणवडिया ए चित्तताए सीलाए णिसीवेज्ज वा तुयट्टावेज्ज वा, णिसीयावतं वा तुयट्टावेतं वा सातिज्ञ्जति ॥ । म् ॥ ७२ ॥ जे भिक्खू माउरगामरस मेहुणवडियाए चित्तमंताए लेलूए निसीयावेज्ज वा तुयद्वावेज्ज वा, निसीयातं वा तुयट्टावेतं वा सातिज्जति ।। म्||७३|| जे भिक्खू माउग्गामस्स मेहुणवडियाए कोलावासंसि वा दारूए जीवपट्ठिए सडे सपाणे सवीए सहरिए सबसे सउदए सउत्तिंग- पणग-द्गमट्टिय-मक्कडा - संताणगंसि णिसीयावेज्ज वा तुयट्टावेज्ज वा, निसीयातं वा तुयट्टावेतं वा सातिज्जति ॥ | सू०||७४ || प्रणंतरहिता णाम सचित्ता । अंते हिता अंता, अंता अनंता मध्यस्थिता इत्यर्थः । सा सीतवातादिहि सत्धेहि रहिता ग्रशस्त्रोपहता । अशस्त्रपतत्वाच्च ग्राद्यपदार्थत्वेन सचित्ताख्यानमित्यर्थः । तम्मि जो मेनिमित्तं णिसियावेति तुटावेति वा तस्स वा । पुहविनिष्कण्णं । एवं स्वतः श्रवित्ता आक्काएणं पुण ससगिद्धा, सचित्त पुढविरयेण ससरक्खा, महंता कंदा (रूवा ) सिला, सविना सच्यणा सिला, बेलू लेट्ठू, कोला घुणा, ताण आवासो घुणितं वाष्टमित्यर्थः । ४०७ ग्रहवा तं दारु कोहि विरहियं प्रणतरेसु जीवेसु पट्टियं इमेसु वा पिपीलिया दिडेमु पांडवद्ध, पाणा कुथुमादी, सालगादी बीया, दुवादी हरिया, उस्सा वा तम्मिठिता, उतिगो कीलियावासो, पणगो उल्ली, दगं पाणीयं, कोमारा मट्टिया । अथवा उल्लिया मटिया, कोलियापुडगो मक्कडसंताणयो । ग्रहवा १ महिना । पिपलियादी । मेहुण पडियाए चउगुरु | संघट्टणादि कायणिफण्णं च । पुढवीमादी सुं, माउरगामे उ मेहुणडाए । जे भिक्खू णिसियावे, सो पावति आणमादीणि ।। २३०८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy