SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४०६ सभाष्य - चूर्णिके निशी सूत्रे सूत्र ६४-७४ जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णमण्णस्स अच्छि - मलं वा कण्ण-मलं वा दंत-मलं वा नह-मलं वा नीहरेज्ज वा विसोहेज्ज वा नीरेतं वा विसोर्हेतं वा सातिज्जति | | ० ||६४॥ जे भिक्खू माउग्गामस्स मेहुण:डियाए अण्णमण्णस्स कापाओ सेयं वा जल्लं वा पंकं वा मलं वा नीहरेज्ज वा विसोहेज्ज वा, नहरें तं वा विसोर्हेतं वा सांतिज्जति | | ० || ६५॥ जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णमण्णस्स गामाणुगामंयं दूइज्जमाने सीस- दुवारियं करेइ करेंतं वा सातिज्जति | | ० || ६६ ॥ " प्रणमण्णस्स पाए पमज्जति इमो साहू इमस्स, इमो वि इमस्स । दोण्ह वि एस संकप्पो - माउग्गामस्स श्रभिरमणिज्जा भविस्सामो त्ति काउं । पायष्पमज्जगादी, सोसदुवारादि जो गमो छडे । अण्णोष्णस्स तु करणे, सो चेत्र गमो उ सत्तमए || २३०४ || बितियपदमणप्पज्के, अप्पज्मे वा वि दुविध तेइच्छे | अभिओग असिव दुग्भिक्खमादिसू जा जहिं जतणां ||२३०५|| इमे प्रत्थ- सुत्ता - अण्णोष्ण-करण- वज्जा, जे सुत्ता सत्तमम्मि उद्दिट्ठा । उभयस्स वि विष्णवणे, इत्थी - पुरिसाण तो सुणसु || २३०६ ॥ - अण्णोष्णकरणसुत्ता जे सत्तमुद्दे से बुना ते वज्जेउं सेसगा पाय पमज्जगादी - जाव सीसद्वारादि । तणमलियादि जाव - - सोसदुवारसुत्तं ते उभयस्स वि इत्थी पुरिसाणं विष्णवणादवा । किमुक्त' भवति - इत्थी पुरिसं विष्णवेति, पुरिसो इत्थों विष्णवेति ।।२२६६ ॥ ग्रहवा एसेव गमो नियमा, पुं सगेसुंपि इत्थि पुरिसाणं । पादादि जा दुवारं सरिसेतु य बालमादीसु || २३०७॥ पुरिसो दृत्योत्थं पुंसगं विष्णवेति । इत्थी त्रि पुरिसदत्थं पुं मगं विष्णुवेति । "सरिसेमु बालमादीमु" ति - इत्थी इथिरूवं बालं चुंबति । पुरियो पुरिसरुवं बाल चुबति चद्दतो विसरिमेसु जति मेहुणवडियाए - बालं त्रुवति प्रादिमहातो प्रबालं पि, तो चउगुरुं । जे भिक्खु माउग्गामं मेहुणवडियाए अणंतर हियाए पुढवीए णिसीय | वेज्ज वा तुयद्वावेज्ज वा, णिसीयावतं वा तुयट्टावेतं वा सातिजति |सू०||६७|| Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy