SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३७७ भाष्यगाथा २१०८-२२१६] षष्ठ उद्देशकः तिरिएषु चेयणे प्रचेयणे वा प्रदिढे प्रोभासति मासगुरु। दोसु वि दिद्वेसु घउलहुगा। एयं प्रोभासेंतस्स वुत्तं । तब्भावासेवणे पुणः पुरा वुत्तं ।। सीसो पुच्छति - सचित्ते प्रोभासणं भवति, अचित्ते प्रोभासणा कहं संभवति ? पायरियो आह - प्रचित्ते संकप्पकरणा चेव प्रोभासणा ॥२२२३॥ एतेसामण्णतरं, माउग्गामं तु जो उ विष्णवए। सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥२२२४॥ पूर्ववत् ।।२२२४।। पडिमाजुत्तं जं सण्णि हियं तं दुविधं - पता, भद्दा वा । सण्णिहिय-भद्दियासु, पडिबंधो गिण्हणादिओ दोसा । पंतासु लग्गकडण, खित्ताती दिट्ठ पत्थारो ॥२२२५॥ पडिमाजुते सणिहिते भद्दिया इथिविन्भमे करेज, ताहे तत्येव से पडिबंधो भवेज्ज । एस प्रदिठे दोसो। प्रह केणति दिट्ठो ताहे उड्डाहो गेण्हण - कड्ढणादग्रो दोसा । पंतासु इमे प्रदि8 दोसा पंता -पडिसेवंतं तत्येव लगेज्ज, श्वानवत् । अह केणइ दिट्ठो ताहे गेण्हणादयो दोसा । अहवा - सा पंता खित्तातियं करेज्जा । दिट्टे पत्थारदोसे य। पत्यारो णाम एयस्त गत्यि दोसो, अपरिक्खय-दिक्खगस्स (प्रह) दोसो, ॥२२२५॥ एते सण्णिहिते दोसा वुत्ता । इमे असणिहिते - एमेव असण्णिहिते, लग्गण-खेत्तादिया गवरि णत्थि । तत्थेव य पडिबंधो, दिढे गहणादिया उभए।।२२२६॥ दिढे गेण्हणादिया दोसा असगिहिए वि भवंति। "उभए" ति अप्पणो परस्स य प्रायरियादीणं ॥२२२६॥ सुत्तणिवातो एत्थं, चउगुरुगा जेसु होति ठाणेसु । उच्चारितऽत्थ सरिसा, सेसा तु विकोवणट्ठाए ॥२२२७॥ वितियपदमणप्पज्झे, अप्पज्झ वा वि दुविह तेइच्छे । अभियोग असिव दुभिक्खमादिर जा जहिं जयणा ॥२२२८।। अणप्पज्झो विष्णवेज्जा वि ण य पच्छित्तं पावेजा। अप्पज्झो वा दुविधे तेइच्छे करेज्जा-सणिमित्ते अणिमिते वा मोहोदए तिगिच्छा ॥२२२८॥ तथिमा जयणा मोहोदय अणुवसमे, कहणे अकहेंत होंति गुरुगा उ । कहितोपेहा गुरुगा, जं काहिति जं च पाविहिती ॥२२२६॥ ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy