SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१ जहा माणुसे चारणा तहा एयम्मि दट्ठव्वं ।।२२१७॥ मेहुणभावो तब्भावसेवणे सेवगस्स पच्छित्तं । वुत्तं वोच्छामेत्तो, अोभासेंतस्स पच्छित्तं ॥२२१८॥ मेहुणसेवणं तद्भावसेवणा, ताए पच्छित्तं भणियं । अहवा - इमो अण्णो तद्भावसेवणे पच्छितविकप्पो। मासगुरु चउगुरुगा, दो चतुगुरुगा य लहुय लहुया य । दो चतुलहुगा य तहा, दिव्वे माणुस्स तेरिच्छे ॥२२१६॥ अविसेसिते देहसंजुत्ते प्रचित्ते अपरिग्गहे अदिटे मासगुरु । दिद्वे चउगुरु प्रविसेसिते देहसंजुत्ते सचित्ते अविसेसियपरिग्गहे अदितु चउगुरुं । दिटे वि चउगुरु । मविसेसिते देहजुते अपरिग्गहे अचित्ते अदितु मासलहुँ। दिढे चउलहुँ । अविसे सिते देहजुते अचित्ते अविसेस - परिग्गहे अदिढे चउलहुँ । दिठे वि चउलहु । दिव्व-माणुस-तिरिएसु प्रविसेसियं भणियं ॥२२१६॥ एवं देहजुयं गयं । इमं पडिमाजुयं - सण्णिहियं जह सजियं, अञ्चित्तं जह तहा असण्णिहियं । पडिमाजुयं तु दिव्वं, माणुस तेरिच्छि एमेव ॥२२२०॥ पच्छित्तं दोहि गुरु, दिव्वे गुरुगं तवे माणुस्से । तेरिच्छे दोहि लहू, तवारिहं विण्णवेतस्स ॥२२२१॥ पूर्ववत् ॥२२२२॥ तब्भावसेवणो ततिग्रो विकप्पो गयो । "वोच्छामेत्तो प्रोभासंतस्स पच्छित्तं" ति अस्य व्याख्या - अंविसेसितमद्दिढे, गुरुगो दिढे य होति गुरुगा उ । दिव्यनरअदिट्ट गुरुगो, दिढे गुरुगा य दोहिं पि ॥२२२२।। दिव्व-मणुय-तिरियविसेसेणं अविसेसियं प्रोभासति अदिट्टे मासगुरु । दिढे चउगुरुगा। इयाणि - विसेसियं दिटुं अदिटुं प्रोभासति । (देवेसु मदिळे) मासगुरु), नरेसु (अदि8) प्रोभासति मासगुरु । एवं चेव दोहिं वि दिलैस चउगुरुगा ॥२२२२।। तिरियमचेतसचेते, गुरुओ अदिढे दिडे चउलहुगा। अोभासंतस्सेवं, तब्भावासेवणे वुत्तं ॥२२२३॥ १ गा०२२१८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy