SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३५२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-६३ इयाणि ''सुत्तज्जि" ति अस्य व्याख्या - "मुहरोगी मायामे" एस सव्वं उट्ठणिवेसावत्ताति करेति, मुहरोगे सुत्तं उच्चारेउ ण सक्केति, मणमा पुण कड्डति । छठे वि “संजोगद्दारे" संजोगा भाणियव्वा । जह चेवऽब्भुट्ठाणे, चउक्कमयणा तहेव कितिकम्मे । संजति संजयकरणे, ण मुद्ध केई तु रयहरणं ॥२११७।। जहा मन्मुट्ठाणदारे वृत्तं तहेव इह पि । चउक्कभयणा णाम - संजता संजताणं । संजया संजईण । संजतीमो संजयाण । संजतीनो संजतीण । सपायच्छितं जहा कितिकम्मे वि तहा कायवमित्यर्थः । जत्थ संजतीमो संजयाण कितिकम्म करेंति तत्थ सव्वं उद्घट्ठिता सुत्तावत्ताइ करेंति, ण मुद्धाणं ठिए रयहरणे पाडेंति । इह केयी आयरिया भणंति - उद्धट्टिता चेव रयोहरणे सिरे पणाति, तं चेव तेसि मुद्धाणं ।।२११॥ कित्तिकम्मकरणे त्ति गतं। झाणि "वेयावच्चकरणे" त्ति दारं - आहार उवहि विभत्ता, अधिकरण-विप्रोसणा य सुसहाए । संजोग-विहि-विभत्ता, वेयावच्चे वि छट्ठाणा ॥२११८॥ प्रधिकरणं कलहो, तस्स विविध प्रोसवणं विप्रोसवणं ।।२११८॥ ओसवणं अधिकरणे, सव्वेसु वि सेस जह उ आहारे । असहायस्स सहायं, कुसहाए वा जहा सीसे ॥२११६।। तं अधिकरणं उप्पणं सम्बेहिं उवसमियव्वं मोत्तुं गिहत्यो। सेसा आहार उहि मत्तमो य जहा माहारे तहा वत्तव्यं, णवरं - तिण्णि मत्तया - उच्चारे पासवणे खेलमत्तमो य । • सुसहाय' त्ति अस्य व्याख्या - असहायस्स सहायं देति, कुसहायस्स वा सुसहायं देति । एवं जह सीसगणप्पदाणे तहा इमं पि दद्रुव्वं, णवरं-प्रजाणं सहायो वि दिजति पंथा इसु, जति ण देति तो चउलहुं ॥२११६।। वेयावच्चे ति गतं। इदाणि ५ 'समोसरणे" त्ति दारं - वास उडु अहालंदे, साहारोग्गह पुहत्त इत्तरिए । वुट्टा वास समोसरणे, छट्ठाणा होंति पविभत्ता ॥२१२०॥ १ गा० २११४ । २ गा० २११४ । गा० २०७२ । ४ गा० २११८ । ५ गा० २०७२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy