SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३५१ 3 भाष्यगाथा २१०८-२११६] पंचम उद्देशक: इदाणि "अविभत्ती दारस्स" इमं वक्खाणं -- भुंजण-वजा अण्णे, अविभत्ती इतर लहुग गुरुगा य । संजति थेर-विभत्ती, माता इतरीसु गुरुगा उ ॥२११३।। ___ एगट्ठभोयणं मोत्तूण अण्णसंभोतिताण वि अवित्ति करेंतो सुद्धो, पासत्याइगिहत्येसु जइ अविभत्ति करेति तो चउलहुगा, अहच्छंदे चउगुरुगा, संजतीण जा थेरी संविग्गा तीसे इमेरिसी अविभत्ती कायव्वा-तुमं मम माया वा भगिणी वा जारिसी, णाहं तुज्झ अप्पणो मायाए भइणीए वा विसेसं मण्णामि । “इयरीसु" त्ति पासत्थाइयासु गिहत्थीसु प्रवित्ति करेति चउगुरुगा, संविग्गासु तरुणिसजतीसु जइ. अविभत्ति करेति असुद्ध - भावितो चउगुरुगा, ग्रह च सुद्धभावो करेति तो सुद्धो॥२११३।। "अब्भुट्ठाणे' त्ति गयं । इयाणि “२कितिकम्मस य करणं" त्ति दारं । तस्स इमाणि छद्दाराणि - सुत्तायामसिरोणत, मुद्धाणं सुत्तवज्जियं चेव । संजोग-विधि-विभत्ता, छट्ठाणा होति कितिकम्मे ।।२११४॥ सुत्तं कति वेट्ठो, उट्ठ-णिवेसादि ण तरती काउं । आयामे पुण वेठ्ठो, करोति बितिश्रो ससुत्तपरो ॥२११५॥ जो साहू वारण गहितो उट्टेऊण णिवेसिउं वा ण सक्केति, हत्थावि से वातेण गहिता चालेऊ ण तरति, ताहे सो पावत्ते दाउं प्रसत्तो णिविट्ठो चेव वंदणगसुत्तं अक्खलियादि प्रतिपदं कड्दति । सुत्ते ति गत। इदाणि “3ायाम" त्ति अस्य व्याख्या - आयामे पच्छद्धं । उट्ठेउं णिवेसिउं वा असत्तो उवविट्ठो चेव आवत्ते ससुत्ते करेउं तरति । अहवा - पूर्वात (अ) क्लिष्टतरो यस्मात् स सूत्रानावर्तान् करोति ॥२११५॥ प्रायाम तिगतं । इदाणि "सिरोणय" ति दारं, अस्य व्याख्या - रातिणिय-सारिअतरणं, सिरप्पणामं करेति ततिओ उ । महुरोगी आयामे, मुद्ध समत्ते ऽधव गिलाणो ॥२११६॥ कम्मि य गच्छे कस्स ति साहुस्स प्रोमरातिणिग्रो प्रायरिणो होज्ज, तेणं पारिएणं मज्झिमए वंदणए रातिणियस्स वंदणं दायव्वं, तेण य रातिणिएणं सो पायरिभो वुत्तो होज्ज - मा तुमं मम वंदणयं देजह, मा सेहा परिभविस्संति त्ति काउं, ताहे सो सिरेणं पणामं करेति, सुत्तं उच्चारेउ, सागारिए वा सुतं अणुच्चारेऊणं सिरप्पणामं करेति । "प्रतणे" त्ति - गिलाणो, सो वि एवं चेव । "सिरोणयं" ति गयं । इदाणि "मुद्धाणं" - समत्ते वंदणे जंपायरियो पणामं करेति एवं मुद्धाणं मह व असत्तो गिलाणो मुद्धमेव केवलं पणामेति, मुद्धाणं प्रावतं सूत्रादिवजिता मून एव केवला किया इत्यर्थः ।।२११६॥ "मुद्धाणं" ति गयं। १ गा० २१११ । २ गा० २०७२ । ३ गा० २११४।४ गा० २११४ । ५गा० २११४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy