SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २१०० - २१०७ | इदाणि "अंजलिपग्गहे" त्ति दारं २ चउगुरुगं, पंचम उद्देशकः चंदिय पणमिय अंजलि, गुरुगालावे अभिग्गह णिसिजा I F संजोग - विधि-विभत्ता, अंजलि पगहे वि छट्ठाणा || २१०३ || पणवीसजुतं पुण, होइ वंदणं पणमितं तु मुद्धेणं । हत्थुस्सेह मोतिय, णिसज्ज करणं च तिण्हट्ठा ||२१०४ ॥ पणीसावसय जुत्तं वंदणं- गाहा - चउसिरं बारसावत्तं, दुपवेसं दुग्रणयं तिगुत्तं च । श्रहा जायं णिक्खमेगं, वंदणयं पणवीसजुयं । - मुद्वाणं सिरं तेण पमाण करणं भण्णति, एगेण वा दोहि वा मउलिएहिं हत्थेहि णिडालसंठितेहि अंजली भण्णति । भत्ति बहुमाण णेह भरितो सरभसं "णमो वखमासमणाणं ति" तो गुरुप्रालावो भणति । णिसजकरणं तिहट्ठा सुत्तपोरिसीए प्रत्यपोरिसीए ततिया झालोयण णिमित्तं प्रवराहालोयणा पक्खियाइसु वा एसा. प्रभिग्गह णिसेज्जा भण्गति । एयाणि सव्वाणि संभोइयाणं प्रष्णसंभोइयाण व संविग्गाणं करेंतो सुद्धो ॥२१०४ ॥ पासत्थाइयाण करेति, संविग्गाण ण करेति तो इमं पच्छत्तं - - इतरेसु होंति लहुगा, संजति गुरुगा य जं च आसंका । सेसाऽकरणे लहुओ, लहुगा वत्युं वा आज || २१०५॥ इतरापासत्थाइया गिहत्था य, तेसु वंदणं करेतंस्स चउलहु जति संजतीण बंदणं करेति तो ' जं च" ति अन्यच्च प्रासंका भवति किं मेहुणत्थी, ग्रह कुवियं पसादेति । ग्रहवा - जं च प्रासंकिते पच्छित्तं च पावति, संकिते . णिस्संकिते मूलं । सेसाणं संभोति - याप्रसंभोतिताणं संविग्गाणं वंदणस्स प्रकरणे मासलहु प्रायरियाति-वत्युं वा श्रासज चउव्विहं भवति प्रायरियस्स वंद ण करेति चल, उवज्झायस्स ण करेति मासगुरु, भिक्खुस्स मासलहु, खुडुस्स भिण्णमासो ॥ २१०५ ॥ विरुद्धा सव्वपदा, उवस्सए होंति संजतीणं तु । तिघरपत्तगुरुम्मिय, बहिया गुरुगा य श्राणादी || २१०६ || साधु- वस्सए पक्खियातिसु श्रागताण संजतीण वंदनातिया पदा सव्वे श्रविरुद्धा भवंति । ग्रह बाहि वंदणादि करेंति तो चउगुरुगा प्राणादिया य दोसा, संकातिया य । ३४८ भिक्खादिगता किं ण पमाणेण विष्णवितो होज्ज ? सपबखे पुण बहिणिभ्गता वंदणाति करेंति जह साहू साहूणं । संजांगे छव्वीस भंगा ॥ २१०६ ।। " अभिग्गह- णिसज्ज" त्ति गतं । इदाणि ""दावणं" त्ति दारं -- Jain Education International सेजो हि आहारे, सीसंगणाणुप्पदाण सज्झाए । संजोग - विहि-विभत्ता, दवावणाए वि बाणा || २१०७॥ सेज्जीवहि प्राहारो एते तिष्णि जहा णिसिरणद्दारे, सज्झाम्रो जहा सुत्तद्दारे ॥ २१०७॥ गा० २०५१ । - For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy