SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३३१ भाष्यगाथा २०१२-२०१७ ] पंचम उद्देशक: जे भिक्खू फल-वीणियं वाएइ, वाएंतं वा सातिज्जति ॥०॥५७॥ जे भिक्ख बीय-वीणियं वाएइ, वाएंतं वा सातिज्जति ॥१०॥५८॥ जे भिक्ख हरिय-वीणियं वाएइ, वायंतं वा सातिज्जति ॥सू०॥५६।। मुह-वीणियातीहिं वादिवशब्दकरणं । बितियसुते मुहवीणियं करेंतो मोहोदीरके सद्दे करेति, अण्णतरग्रहणात् संयोगमवेक्खति, तं पगारमावणाणि तहप्पगाराणि, तत -वितत - प्रकारमित्यर्थः । मुहमादि वीणिया खलु, जत्तियमेत्ता य आहिया सुत्ते । सद्दे अणुदिण्णे वा, उदीरयंतम्मि आणादी ॥२०१३॥ अणुविष्णं जे मोहं जणेति. उवसंतं वा उदीरेति ।।२०१३॥ सविगार अमज्झत्थे, मोहस्स उदीरणा य उभयो वि । पुणरावत्ती दोसा, य वीणिगाओ य सद्देसु ॥२०१४।। सविगारता भवति, लोगो य भणति - अहो इमो सविकारो पव्वतितो। मज्झत्यो रागदोसविजुत्तो, सो पुण अमज्झत्थो । अप्पणो परस्स य मोहमुईरेति, पुणरावत्ति णाम कोइ भुत्तभोगी पन्वतितो सो चिंतेति अम्ह वि म हलाओ एवं करेंति, तस्स पुणरावत्ती भवति । अण्णेसि वा साहूणं सुणेत्ता पडिगमणादयो दोसा भवंति । वीणियासु वीणियासद्देसु य एते दोसा भवंति ।।२०१४।। इत्थि-परियार-सद्दे, रागे दोसे तहेव कंदप्पे। गुरुगा गुरुगा गुरुगा, लहुगा लहुगो कमेण भवे ॥२०१५|| इत्थि - सद्दे च उगुरु । परियार - सद्दे चउगुरु । अण्णतर - सई रागेण करेति चउगुरु । एतेमु तिसु चउ गुरुगा । दोसेण करेति चउ लहुगा । कंदप्पेण करेति मासलहुँ ॥२०१५।। बितियपदमणप्पज्झे, करेज अविकोवित्रो व अप्पज्झे। जाणते वा वि पुणो, सण्णा सागारमादीसु ॥२०१६॥ प्रणप्पज्झो करेति, अविकोवितो वा सेहो करेति, दिया रातो वा अद्धाणे मिलणट्ठा सण्णासदं कैरेति, भावसागारियपडिबद्धाए वा वसहीए सदं करेंति, जहा तं ण सुर्णेति ॥२०१६।। जे भिक्ख उद्देसियं सेज्जं अणुपविसई, अणुपविसंतं वा सातिज्जति ॥०॥६०।। उद्दिश्य कृता प्रौदेशिका, उवागच्छति प्रविसति तस्स मासलहु । ओहेग विभागण य, दुविहा उद्देसिया भवे सिज्जा । ओहणेवतियाणं, बारसभेदा विभागम्मि ॥२०१७॥ पोहो संखेवो प्रविसेसियं समणाणं वा माहणाणं वा ण णिदिसति । एवं का अविसेसिते पंचण्ह वा छह वा जणाण अट्टाए कता जाहे पविट्ठा भवंति ताहे जो अण्णो गणणादिक्कतो पविमति सस्स कप्पति । एसा हु उ सिया बारसभेया विभागे भवति ॥२०१७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy