SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५१८-५२५ ] प्रथम उद्देशकः मावस्सग न करेति चउलहु । अधिकरणभया प्रविधीए करेति । श्रावस्सगे कते थुतीमो ण देति मासलहुँ । सुत्तणासे चउलहुं । प्रत्थणासे चउगुरु ।।५२१॥ "संसदेण विबुद्धे अहिकरणं" ति अस्य व्याख्या - आउज्जोवणवणिए, अगणि कुटुंबी कुकम्म कुम्मरिए . तेणे मालागारे, उन्भामग पंथिए जंते ॥५२२॥ साधुसद्देण विबुद्धा "प्राउ'' ति पाणियस्स गन्छति । "उजोवणं" ति गावीणं पसरणं सगडादीणं वा पयट्टणं । “कच्छपुडियवाणियो" वापारे गच्छति । लोहारादी उट्टेउ अग्गीकम्मेसु लग्गति । कुटंबिया साधुसद्देण विच्छुद्धा (विबुद्धा) खेताणि गच्छति । कुच्छियकम्मा कुकम्मा मच्छबंधगादयो मच्छगाण गच्छति । जे कुमारेण मारेंति ते कुमारिया, जहा "खट्टिका", महिसं दामेण लउडेहि कुटुंति ताव जाण सूणा सिंधमारगा वा। समण। जग्गति त्ति तेणा प्रासरंति । मालाकारो करंडं घेत्तूणारामं गच्छति । उम्भामगो पारदारिको, सो उम्भामिगा समीवातो गच्छति । पंथिया पंथं पयर्टेति । जंते त्ति जंतिया जंते वाहति ॥५२२।। अहिकरणभया तुण्हिक्का चेट्ठा करेंति, तो इमे दोसा - आसजणिसीहियावस्सियं च ण करेंति मा हु बुज्झज्जा । तेणा संका लग्गण, संजम आया य भाणादी ॥५२३।। प्रासज्ज णिसीहियं प्रावस्सियं च ण करेंति, मा असंजया बुज्झिस्संति, तमेव तुहिक्कं अतितं णिग्गच्छतं वा अण्णो साधू तं तेणगं संकमाणो जुद्धं लग्गेजा, तो जुतो संजमविराहणं प्रायविराहणं वा करेजा, भायणभेद, प्रादिसद्दातो अण्णस्स साहुस्स हत्थं पादं विराहेजा, तम्हा एतद्दोसपरिहरणत्थं दव्वपडिबद्धाए ण ठायव्वं ॥५२३॥ इदानि अस्यैव द्वितीयभंगस्स अववायं ब्रवीति - अद्धाण णिग्गतादी, तिक्खुत्तो मग्गिऊण असतीए । गीतत्था जतणाए, क्संति तो दव्वपडिबद्ध ॥५२४॥ प्रद्धाण जिग्गता एवं प्रतिपन्ना "प्रादि" सद्दातो असिवादिणिग्गता वा "तिक्खुत्तो" तिण्डिः तारा दब्वभावे हि अपडिबद्ध मग्गिऊण असति ति अलाभे चतुर्थभंगस्येत्यर्थः। गीतत्था सुत्तत्था ग्यणाए दोसपारेहरणं, "तो" ति कारणदीवणे कारणेण वसंति दवपडिबद्ध त्ति ॥५२४।। "गीयत्था जयणाए" त्ति अस्य व्याख्या - आपुच्छण आवस्सग, श्रासज्ज णिसीहिया य जतणाए। वरत्तिय आवासग, जो जाधे चिंधणदुगम्मि ॥२५॥ मापुच्छणं जयणाए करेंति साधू, कातिएभूमि णिग्गच्छंतो प्रणं साहुं आपुच्छिउं णिग्गच्छति, सोय छिक्कमेत्तो चेव उ?उं डंडगहियत्थो दुवारे चिट्ठति, जाव सो मागतो एसा आपुच्छणजयणा । मावस्सगं प्रासज्ज णिसीहीयं च हियएण करेज जहा वा ते ण सुशेति । "वेरत्तियं" ति वेरत्ति अकालवेलाए जो जाहे चेव सो ताहे कालभूमिं गच्छति, तुसिणीया पाक्स्सगं जयणाए करेंति, जो वा जत्थ ठितो करेति । अहवा जाहे पभायं गिहत्या उद्विता ताहे मावस्सयं धुतीमो वि जयणाए करेंति "चिंधणदुगम्मित्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy