SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३१६ सभाष्य-चूणिके निशीथसूत्रे [सूत्र १५-१६ गिलाणकारणे वेज्जुवदेसेण संफाणे, दुल्लभदव्वं वा अगदिवसे संफाणेति । तद्दिवसियं पुग परसंफाणियं गेण्हति । असति अप्पणा वि संफाणेति, तद्दिवसियम्मि प्रलभंते बितियमिति प्रागाढे पोयमे गीतत्थो संविम्गे 'संविगरणं पि करेज्ज ॥१६४१॥ तं पुण पित्तादिरोगाणं पसमणट्ठा इमं गेण्हे - पउमप्पल मातुलिंगे, एरंडे चेव णिवपत्ते य । वेज्जुवदेसे गहणं, गीतत्थे विकरणं कुज्जा ॥१६४२॥ पित्तदए य प उमुप्पला, सण्णिवाए माउलिंग, वाते एरंडो, सिंभे णिबपत्ता । "२तहिवसं जयणाए" त्ति अस्य व्याख्या - "वेज्जुवएसे गहणंति"। "बितियं संविग्ग" त्ति अस्य व्याख्या - "गीयत्थे विकरणं कुज्जा" ॥१६४२॥ एतदेवार्थ स्फुटतरं करोति - संफाणितस्स गहणं, असती घेतण अप्पणा थोवे । तद्दिवसिगि लंभासति, णेगा विणिसा तु संफाणे ॥१६४३॥ तद्देवसियस्स अलाभे अणेगदिवसे वि धरेति ॥१६४३॥ जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता "तामेव रयणीं पच्चप्पिणिम्सामि ति" सुए पच्चप्पिणति, पच्चप्पिणंतं वा सातिजति ।।सू०॥१५॥ प्रतीपं हरणं प्रातिहार्य, तं प्रज्ज अमुयवेलाए रातो वा प्राणीहामि त्ति सुए कल्ले प्राणेति तस्स मासलहु प्राणातिया य दोसा। जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता "सुए पच्चप्पिणिस्सामि त्ति" तामेव रयणिं पच्चप्पिणति, पच्चप्पिणंतं वा सातिज्जति ॥सू०॥१६॥ अर्थः पूर्वत् - पाउंछणगं दुविधं, बितिप्रोद्देसम्मि वणितं पुव्वं । तं पाडिहारियं तू, गेण्हताऽऽणादिणो दोसा ॥१६४४॥ उस्सग्गियं अववातियं च पुव्वं बितिप्रोद्देसे सभेयं वणियं । तं जो पाडिहारियं गेहति, तस्स प्राणादिया दोसा ॥१६४४॥ इमे पाडिहारियदोसा - णडे हित विस्सरिते, अणप्पिणंतम्मि होइ वोच्छेओ । पच्छाकम्म पवहणं, धुवावणं वा तयगुस्स ॥१६४५॥ १ संधिकरण - संविगरणं पा० । २ या० १६४१ । ३ गा० १६४९ । -- -- -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy