SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १९३०-१६४१ ] पंचम उद्देशकः को प्राहारो, को वा प्रणाहारो, एतेहिं लिंबपडोलाइएहिं मग्गणा कता भवति, आहार-प्रणाहारे य दियराई चउभंगो कायव्यो। दिया गहितं दिया भुत्तं, एवं चउभंगो ॥१९३५।। जो हदुस्साहारो, चउन्विधो पारिगासियं तं तु । णिवपलोलादीयं, सति लाभे जं च परिभुजति ॥१६३६।। हट्टो णिरोगो णिवाधितो समत्थो, तस्स जो आहारो असणाइ - चउम्विहो तं परियासिउं जो भजति । चउभंगेण तस्स पच्छित्तं । लिंबपडोलाइयं च जं सति लाभे परियासियं भुजति ॥१६३६॥ चउभंगे तस्स य पच्छित्तं इमं - चतुमंगे चतुगुरुगा, आहारेतरे य होंति चतुलहुगा। सुत्तं पुण तद्दिवसं, जो धुवति अचेतणा पलासे ॥१६३७॥ पाहारे परियासिते चउसु वि भगेसु चउगुरुगं, 'इतरे' प्रणाहारिमे, चउसु वि भगेभु चउल हुं इमं पुण सुतं जो तद्देवसियं प्रचित्तं धुविउ भुजति तस्स भवति ।।१६६७॥ अणाहारिमं परियासियं पडुच्च भण्णति - भयणपदाण चतुण्डं, अण्णतराएण जो तु आहारे । णिंब पडोलादीयं, सो पावति आणमादीणि ॥१६३८॥ चउरो भंगा भयणा पदा, तेहिं जो ग्राहारेति तस्स प्राणादि दोसा ।।१६३८॥ संफाणं ति सुत्तपदं, तस्सिमा वक्खा - सीतेण व उसिणेण व, वियडेणं धोवणा तु संफाणि । अहवा जायं धोवति, संफाहो उण णेगाहं ॥१६३६।। गाहा णेगाहं, अगोगदिवसपिडिताणि धोवति ॥१६३६॥ इमा विराहणा - छट्ठवत-विराधणता, पाणादी तकणायि संमुच्छे । तद्देवसिते वि अणट्ठा तष्णिस्सितघात भुंजते ॥१६४०॥ मुटुं रातीभोयणवयं, तं विराहिज्जति, मच्छियातिपाणा तत्थ निलंति, ते गिहकोइलियातिणा उक्किज्जति । तेसु वा पिंडिएसु कुंथुमाति समुच्छंति, प्रादिशब्द: तर्कणादिदोष प्रतिपादकः, यथा गवादीन ब्राह्मणान् परिभोजयेत् । एते परिवासते दोसा । इमे "तद्देवसिते'' तद्देव सिते वि लिबपत्ताति प्रणवा घेतुं धोविउं भुजतस्स तणिसियपाणिघातो गवति, धोवंतस्स य प्लावणदोसो, प्रतो तद्देवसियं पि ण कप्पति भुंजिउं ॥१६४०॥ कारणा कप्पति - वितियपदं गेलण्णे, वेज्जुवएसे य दुल्लभे दव्वे । तदिवसं जतणाए, बीयं गीयत्थ संविग्गे ॥१६४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy