SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १९२०-१९२६] पंचम उद्देशक: ३१३ जति बद्धं पडिले हेति प्रणेगरूवघुणणदोसो। प्रह बंधे मोत्तुं पडिलेहेति य बंधति ततो सुत्तत्थपलिमंथो भवति, पडच्छोडग-तेणगेण अक्खित्ते एगे वि सव्येसि प्रवहारो भवति ॥१६२४॥ अकारणा सिव्वणे य इमे दोसा - सयसिव्वणम्मि विद्धे, गिलाण आरोवणा तु सविसेसा । छप्पतियऽसंजमम्मी, सुत्तादी प्रकरणे इमं च ॥१६२५॥ अप्पणो सिव्वतो सूतीए विद्धो ताहे गिलाण प्रारोवणा सविसेसा सपरितावमहादुक्खा । छप्पतियबधे असंजमो भवति । तत्थ लग्गो सुत्तत्थपोरिसिं ण करेति । जहासंखं सुतं नासेति , प्रत्यं णासेइ ॥१९२५॥ इमं च परकारवणे दोसदसणं - अविसुद्ध ठाणे काया, पप्फोडण छप्पया य वातो य । पच्छाकम्म व सिया, छप्पति-वेधो य हरणं च ॥१६२६॥ अविसुद्धे ठाणे पुढविकायादियाणं उरि ठवेति कायविराहणा, पप्फोडणे छप्पया पडंति, वाउसंघट्टणा य, घाणावडियंविलिएण देस - सम्वण्हाणं करेज, छप्पयानो वा विधेति, अप्पणो वा उरुयं विधति, हरेज्ज वा तं संघाडि ॥१६२६॥ इदाणि अप्पणो सिव्वणे कारणं भण्णति - बितियं च वुडमुडोरगे य गेलण्ण विसमवत्थे य । एतेहिं कारणहिं, संसिव्वणमप्पणा कुजा ॥१६२७।। वुड्डो तस्स हत्था वा पाया वा कंपति, ण तरति पुणो पुणो संठवेउं । अधवा - उड्डोरगो गिलाणो वा, ण तरति पुणो पुणो संठवेलं, विसमवत्थाणि वा एगटुं सीविज्जंति, एतेहिं कारणेहिं सयं सीवंतो सुद्धो । जहण्णण तिणि बंधा, एक्को दंसते, बितिमो पासते, ततीतो मझे । बितीयदिसा ए वि तिण्णि, उक्कोसेण छ भवंति ।।१६२७॥ कारणे अण्णउत्थिएण सिव्वावेति - बितियपदमनिउणे वा, णिउणे वा होज्ज केणती असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताधे ॥१६२८॥ अप्पणा अगिउणो वा, गिउणो वा प्रसहू, ग्लानवाघातो गिलाणाति - पनोयणेण वावडो, एवं परो कारवेउं कप्पति ॥१६२८॥ इमाए जयणाए - पच्छाकड साभिग्गह, णिरभिग्गह भद्दए य अस्सण्णी। गिहि अण्णतित्थिएहिं च, असोय-सोए गिही पुव्वं ॥१६२६॥ पच्छाकडो पुराणो, पढम तेण । ततो अणुव्वतसंपन्नो सावो साभिग्गहो। ततो दंसणसावतो गिरभिग्गहो । ततो असण्यो भद्दयो । एते चउरो गिहिभेदा । अण्णउत्थिए एते चउरो भेदा । एक्केक्के असोय - सोयभेया कायया । पुव्वं गिहीसु असोएसु, पच्छा सोयवादिसु, पच्छा प्रणतित्थिएस् ॥१६२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy