SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३१० सभाष्य-चूर्णिके निशीथसूत्रे हत्थादि पायघट्टण, सहसाऽवत्थंभ हवऽणाभोगा । गातुम्हा उसासे, खेलादिविचिणा जं च ॥ १६१०॥ अ व दारुगादी, सउणग- परिहार - पुप्फ-फलमादी । जीवोवघात देवत - तिरिक्ख - मणुया भवे दुडा || १६११॥ पूर्ववत् । सोम-दु- रोधग, गेलण्णद्वाण संभम भए वा । वसीवाघातेण य, असती जतणा य जा जत्थ ॥ १६१२|| असिवेण गहिता अण्णत्थ वसहि अलभता रुक्खमूले अच्छंता जा जा रुक्खाओ छाया णिग्गता ठायंति रुक्खमूले ठिता कागादी णिवारेति, पडमंडवं वा करेंति ॥१६१०॥ सेसे इमं वक्खाणं रायट्ठ भए वा दुरूहणा होज्ज छादण्डाए । हवा व पबट्ठा, सेसे ठाही पलंबा ॥१६१३॥ पूर्ववत् । ""वसहिवाघाएण" ग्रस्य व्याख्या - इत्थी णपुंसको वा, खंधारो गतो ति णिग्गमणं । सावय मक्कोडग तेण वाल मसगा ऽयगरे साणे || १६१४ || इमा जयणा Jain Education International गाहट्ठा देवकुले ठताण सुण्णघरे इत्थी णपुंसगो वा उवसग्गेति, खंधावारो वा श्रागतो तत्थ ठितो, दीविगादिसावयं वा पट्टं, तत्थेव पतितं विगाले कहियं, मक्कोडगा वा राम्रो उन्भुप्राणा, तेगा वा वा रातो प्रागच्छति, सप्पो व राति उवसग्गेति, मसगा वा राम्रो भवंति, श्रयगरो वा राम्रो आागच्छति, साणो वा राम्रो पत्तए अवहरति । एतेहिं वसहिवघातेहिं गिग्गता अण्णवसहि अलभता सचित्त रुक्मूले ठाएजा ।। १६१२॥ १ गा० १६१२ । [ सूत्र ३-११ जे भिक्खू सचित्त-रुक्ख- मूलंसि ठिच्चा असणं वा परिग्गहम्मि बाहिं, भद्दगपंते वऽणुष्णविय बाहिं । परिग्गहन्तो भव, अंतोपंते ततो अंतो || १६१५ || पूर्ववत् । पाणं वा खाइमं वा साइमं वा आहारेति, आहतं वा सातिज्जति ॥ | ० || ३ || सच्चित्त- रुक्ख मूले, असणादी जो उ भुंजए भिक्खू । सोणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥ १६१६ || For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy