SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३०८ सभाष्य-चूणिके निशीथसूत्रे [सूत्र १-२ देवातिपरिग्गह एक्केक्कं दुभेयं कजति, भद्दग्ग - पंतेहिं । एतेसु एवं कप्पिएसु ठायंतस्स इमं पच्चित्तं । "गुरुगा" पच्छद्धं । दिव्वे पंतपरिगहे अंतो चउगुरु । । दिवे गद्दपरिग्गहे अंतो मासगुरु । दिने पंतपरिग्गहे बाहिं चउलहु, दिव्वे भद्दपरिग्गहे बाहिं मासलहु । एवं दिव्वे तवकालगुरु पच्छित्तं । मणुएसु वि एवं व । णवरं - तवगुरु । तिरिएसु वि एवं चेव । णवरं - कालगुरु ॥१८६८।। एतं तु परिग्गहितं, तबिवरीतमपरिग्गहं होति । सच्चित्त-रुक्ख-मूलं, हत्थिपदपमाणतो हत्थं ॥१७६६॥ एयं सपरिग्गहं सपच्छित्तं भणियं, तविवरीयं अपरिगहं । पच्छद्ध । गतार्थ ॥१८६६॥ मीसे इमं पच्छित्तं ति-परिग्गह-मीसं वा, पंते अंतो गुरुगा बहिं गुरुगो । भद्देसु य ते लहुगा, अपरिग्गह मासो भिण्णो य ॥१६००॥ पंत-सुर-परिग्गहिते, चतुगुरु अंतो बहिं तु मासगुरू । भद्दे वा ते लहुगा, णर-तिरिय-परिग्गहे चेवं ॥१६०१॥ एतं चिय पच्छित्तं, दुगाइसंजोगतो (जा) लता चउरो। अपरिग्गह-तरुहेट्ठा, मासो भिण्णो य अंतो बहिं ॥१६०२॥ दिव्व - मणुय - तिरिय - तिहिं वि परिग्गहियं मीसं । तत्थ दिव्व-प्रणुय - मीस-पंत - परिग्गहे अंतो चउगुरुगं । एतेसु चेव पंतेसु वाहिं मासगुरु । एतेसु चेव भद्देसु अंतो चउलहुगं । एतेसु चेव भद्देसु बाहिं मासलहुँ। एयं उभयलहुं दिव्व - तिरिय -परिग्गहे एवं चेव, णवरं - कालगुरु । माणुस - तिरिय परिग्गहे एवं चेव, णवरं - तवगुरु । दिश्व - मणुय - तिरिए परिगहे एयं चेव, णवरं - उभयगुरु । अपरिग्गहे अंतो मासलहुँ, बाहिं भिण्णमासो ॥१६०२।। एक्केक्कपदा आणा, पंता खेतादि चउण्हमण्णयरं । णर तिरि गेण्हणाहण, अपरिग्गह संजमाताए ॥१६०३।। सपरिगहं एतेसि एक्केक्कातो पदातो प्राणा प्रणवत्थं, मिच्छत्तं विराहणा भवति । तत्थ पंतदेवता खित्तचित्तं दित्तचित्तं जक्खाइटुं उम्मायपत्तं - एतेसि चउण्हं एगतरं कुज्जा। अहवा - उवसग्गःण वा च उण्हं - हासा पमोसा वीमंसा पुढोवेमाया एतेसि एगतरं कुज्जा । णरा . गेण्हणादी करेज । तिरिया पाहणण-मारणाती करेज्जा। अररिगहेवि प्राय - संजमविराहणा॥१६०३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy