SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २८८ सभाष्य- चूर्णिके निशीथसूत्र एमेवोवधिसेज्जा, एक्केक्क सत्तावीस भंगा तु । एते तिणि वि मिलिता, एक्कासीती भवे भंगा ॥ १८३७ || मणाति तियं । उग्गमाति-तियं, माहाराति-तियं, एने तिष्णि तिया तिकरणविसुद्धा कायन्त्रा । - इमेण एक्कासीति भंगा - कायव्वा । महारीवहिंसेज्जा एयस्स हेट्ठा उग्गमाति - तियं । एयरस वि हेट्ठा मणाति - तियं । एयस्स वि हेट्ठा करणं - तियं । इमं च उच्चारणं श्राहारं उग्गमेण श्रसुद्ध मणेण ण गेव्हति ण गेण्हावेति, गेव्हंतं णाणुमोयति । एते मणेण तिष्ण, वायाते तिष्णि, कारण वि तिष्णि । एते जव उग्गमेण लद्धा । उप्पादणाए वि णव । एसणाए वि णव । एते सत्तावीसं प्राहारे । उवकरणे वि सत्तावीसं । सेज्जाए वि सत्तावीसं । सव्वे एक्कासीति । जहा एते वायालीसं श्रवराहे एक्कासीतीए परिहरति, एवं पासत्ये ग्रहाछंदे कुसीले संसप्ते णितिए, विसद्दाम्रो प्रोसणे, एतेसि संघाडगं तिकरणविसोहीए ण देज्जा, ण पडिच्छेज्जा, एक्कासीतीए वा भंगविकप्पेहि परिहरेज्जा ॥ १८३७।। एताई सोहितो, चरणं सोर्हेति संस नत्थि । एतेहिं असुद्ध हिं, चरित्तभेदं वियाण हि || १८३८|| एते श्राहारातीए एक्कासीतीए भंगेहि सोधयंतो चरितं सोहेति ॥ १८३८ ॥ एवं प्रत्येण पडिसिद्धे पासत्यत्तणे, जा तेहि सह संसग्गी सा पडिसिज्झति - पडिसेधे पडिसेहो, असंविग्गे दाण माति-तिक्खुत्तो । विसुद्ध चतुगुरुगा, दूरे साधारणं काउं ॥ १८३६ ॥ पासत्थादि - कुसीले, पडिसिद्ध े जा तु तेहिं संसग्गी । पडिसिज्झति एसो खलु, पडिसेहे होति पडिसेहो ॥१८४०|| पासत्येण ण भवियव्वं एस पडिसेहो । सेस कंठं । "प्रसंविग्गे दाणं" ति ग्रस्य व्याख्या - [ सूत्र -३७ दाणाई - संसग्गी, सई कयपडिसिद्ध लहुय आउट्टे । सम्भवति आउट्टे असुद्धगुरुगो उ तेण परं ॥१८४१ ॥ जति पासत्थातियाणं संघाडंगस्स क्त्यातियाण वा दाणं करेति एस संसग्गी । सई एक्कसि संसग्गिं करेति, पडिसिद्धो पचोइयो प्राउट्टो, मासलहु से पच्छिनं, सन्भावति प्राउट्टेति, एवं बितियत्राराए त्रि १ गा० १८३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy