________________
२८१
भाष्यमाचा १८१८-१८२६ ]
चतुर्य उद्देशकः नितियादिसु चउलहुगादी पच्छिता, उप्पादगपदं न भवति त्ति काउं ॥१८२०॥
तावो भेदो अयसो, हाणी दंसण-चरित्त-णाणाणं । साधुपदोसो संसारक्हणो होतुदीरते ॥१८२१॥ बितियपदमणप्पज्झे, उदीरे अविकोविदे व अप्पज्मे। .. जाणते वा वि पुणो, विगिचणट्ठा उदीरेजा ॥१८२२॥
पूर्ववत् । जे भिक्खू मुहं विष्फालिय विष्फालिय हसति, हसंतं वा सातिजति।सू०॥२७॥
मुखं वक्त्रं वयणं च एगटुं, विष्फालेति विकाडेति, प्रतीव फालेति. विष्कालेति वियंभमाणो व विविधः प्रकारः फालेति विप्फालेति विडालिकाकारवत् । वीप्सा पुनः पुनः । मोहनीयोदयो, हास्यं तस्स चउब्विहा उप्पत्ती -
पासित्ता भासित्ता, सोतुं सरितूण.वा वि जे भिक्खू ।
विफालेत्ताण मुहं, सवियार कहक्कहं हसती ॥१८२३॥
प्रसंवुडादि पासित्ता, वाचि विक्सलियं भासित्ता, णमोककारगिज्जुत्तीए काग - सरडादि-अक्सागगे सुभेत्ता, पुब्वकीलिया ति सरिऊग, मोहमुहीरक अण्णस्स वा हासुप्पायगं सविकारं महंतेण वा उक्कलियासद्देश कहक्कहं भण्णति ॥१८२३।। जो एवं हसति -
सो आणा अणवत्थं, मिच्छत्त-विराधणं तहा दुविधं ।
पावति जम्हा तेणं, सवियार कहक्कह ण हसे ॥१८२४॥ को दोसो?
पुवामयप्पकोवा, अभिणवमूलं च मत्तगहणं वा ।
असंवुडणं वि भवे, तावसमरणेण दिलुतो ॥१८२॥ पुवामयो सूलाति रोगो मो उवसंतो पकोवं गच्छति । कण्णस्स अहो महता गलसरणी मता भणति ता घेप्पेज । मुहस्स वा असंवुडणं भवेज, जहा मेडिम्स मुहं विष्फाडिय हसमाणस्स तारिसं चेव - पद्धं ताहे वेज्जेण प्रयपिडं तावेत्ता मुहस्स ढोइतं संपुडं जातं । किं चान्यत् - पंचसता तादसा णं मोयए भक्खंति । तत्थ एगेण प्रदेसकाले दाढिया मोडिया, सचे पहसिता, गलम्गेहिं मोयगेहिं सब्वे मता ॥१८२५॥ कि चान्यत् -
आसंक-वेरजणगं, परपरिभवकारणं च हासं तु ।
संपातिमाण य वहो, हसओ मतएण दिटुंतो।१८२६॥ परस्स आसंका अहं अणेण हसितो ति, किं वा अहमणेण हसितो वेरसंभवो भवति, हसंतेहि परपरिभवो कतो भवति, संपातिमादि मुहे पविसंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org