SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २६० सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-२३ मोयमिति काइयं । संजतीणं जा काइयभूमी, ताए स जति वोसिरति तो चउगुरुगं । तत्थ य कयाइ कीवस्स अण्णस्स वा बीयणिसग्गो भवे, तं बीयं जति धाराहतं मंजतीते जोणि पविसति तो संजयस्स मूलं । केइ आयरिया - धाराए चेव छिक्के मूलमिच्छंति, तहिं डिडिमे उड्डाहाती दोसा, जम्हा एते दोसा तम्हा णो णिक्कारणे संजतिवसहिं गच्छे ।।१६६५।। गतो पढमभंगो। इयाणि 'बितियभंगो णिक्कारणे विधीए वि, दोसा ते चे जे भणितपुव्वं । वीसत्थपदं मोतुं, गेलण्णादी-उवरिमेसु ॥१६६६॥ जो णिक्कारेणे संजतिवसति गच्छति, तिण्णि णिसीहियानो करेंतो विधीए पविसति तस्स वि ते चेव दोसा, जे पुट्विं पढमभंगे गणिता। वीरल्ल सउणिदिटुंतेण जे वीसत्थदोसा भगिता, ते मोत्तूण गिलाणाइया उवरिमा सव्वे बितियभंगे वि संभवंति ॥१६६६॥ णिक्कारणे विधीए वि, तिहाणे गुरुगो जेण पडिकुटुं । कारण-गमणे सुद्धो, णवरं अविधीए मास-तिगं॥१६६७॥ जो णिक्कारणे संजतिवसति गच्छति तस्स तिट्ठाणे णिसीहिकाविधि पजंतस्स वि मासगुरुगं भवति । कम्हा जम्हा ? पडिकुटुं गमणं । गतो बितियभंगो। इदाणिं ततियभंगो - पच्छद्ध । कारणे जो गच्छति संजतिवसति सो सुद्धो।। णवरं - तिट्ठाणे णिसीहियं अकरेंतस्स तिमासगुरु भवति, दोसु ठाणेसु न करेति दोमापगुरु, एगम्मि ठाणे अकरेंतस्स एगमासगुरु ॥१६६७।। कारणतो अविधीए, दोसा ते चेव जे भणितपुव्वं । . . कारणविधीए सुद्धो, पुच्छत्तं कारणं किं तु ॥१६६८॥ कारणे गच्छति, प्रविधीए पविसतो दोसा ते चेव जे पुटवं पढमभंगे वुत्ता वीसत्थातो ते सब्वे संभवंति । ततियभंग प्रविधिकारो त्ति काउं । गतो ततियभंगो। इयाणि 'चउत्थभंगो - पच्छद्ध । कारणे गच्छइ तिट्ठाणे णिसीहियाविधि पउजतो सुद्धो। सीसो पुच्छति - "कारणं कि" ? तुसद्दो पादपूरणे ॥१६६८॥ प्राचार्याह - गम्मति कारणजाते, पाहुणए गणहरे महिड्डीए । पच्छादणा य सेहे, असहुस्स चउक्क भयणा तु । १६६६।। कारणजाए त्ति दारं। १ गा० १६६६ । २ गा० १६६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy