SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४८ समाय-पूणिके निशीषसूत्र [सूत्र-२२ पुव्वद्धं कंठं । "विस्सरणा संजताणंति" भिक्खावस्मं दायब त्ति ण पडिवालेंति, खेत्तमातीयं चयंति वि सुक्खगोणी दिटुंतो इमो, जथा - एगस्स गिहिवतिणो पगतं काउकामस्स तक्केण पोयणं । तस्स य गोणी पदोस-पच्चूसेसु कुलमं कुलगं दुद्धस्स पयच्छति । तेण चितियं - प्रासण्ण गते दुज्झिहिति तो मे सगिहे चेव बहुतक्कं भविस्सइ ति ण दूढा । पत्ते य पगयकाले दोढुमाढत्तो जाव विसुक्का। पारामे त्ति दिटुतो - एवं मालागा रेण वि चितियं - प्रासण्णे छण्णे उन्बीहामि ति ण उव्वोता। जाव छणासण्णं ताव प्रोप्फुल्लो आरामो । एवं जाहे उप्पणं कज्जं ताहे पविट्ठा ठवणकुलेसु, ताहे सड्ढा भगंति - एत्थंचिय अच्छताण मुणह वेल अम्हं एए वत्ता वेला, अप्पविसंतेसु य ण कोति दंसणं पडिवज्जति, ण वा अणुबए, गिलाणपाउग्गं च णत्थि, तम्हा एगो प्रइसेसियसंधाडो इमेहिं दोसेहिं वजितो पविसतु ।।१६३६।। अलसं घसिरं सुचिरं, खमगं कोध-माण-माय-लोभिल्लं । कोऊहलपडिबद्धं, वेयावच्चं ण कारेजा ॥१६४०॥ पालस्सितो ताव अच्छति जाव फिट्टा वेला। अहवा - अपत्ते चेव देसकाले अडति, अलद्धे य गुरुमातियाण विराहणा, अतिक्कंतकाले अलाभो, वा अप्पलाभो वा, ठवणादोसा य, अपत्ते वा प्रोसकणदोसं, अण्णतो य अलाभो, चिरं वा हिंडेति । "घसिरो" वह्वासो, सो वि अप्पणो जाव पज्जत्तं गेण्हति ताव वेलातिककमो, गहिते वा मप्पण्णो जाव पन्जत गेहति ताव सीतलं, अकारकादि दोसा भवंति । जे अलसे ते सुचिरे वि दोसा, स्वपनशीलः सुचिरः । "ख गो” परिताविति, सेसा घसिरदोसा खमगे वि संभवति । "कोवी" प्रदत्ते रूसति, रुट्ठो वा घरं ण गच्छति, किं वा तुमं देसि त्ति दुव्वयणेहि विपरिणमेति । "माणो" ऊणे वा दिणे, अन्भुटाणे वा, प्रदिणे थमति त्ति, पुणो घरं माणेण ण गच्छति, तेण विणा जा हाणी तं पावति । "माती" भद्दगं भोच्चा पंतं ग्राहारेति, पंतेण वा छाएति । "लुद्धो" प्रोभासति, दिज्जत वा ण वारेति, अणेगेसु पविसमाणेसु जे दोसा ते लुढे संभवंति । कोऊएण णडयाती पेच्छंतो ताव अच्छति जाव देसकालो फिडिप्रो। सुत्तत्थेसु पडिबद्धो जाहे व पाढविरहो ताहे व प्रदेसकाले वि प्रोतरति, पडलं पाए वा प्रतिवकंतकाले उत्तरति, एत्थ प्रोसक्कण - उस्सका नाति दोसा ॥१६४०॥ एते जो ठवेति, जस्स वा वसेण ठविज्जति तस्सिमं पच्छित्तं- तिसु लहुरो तिसु लहुगा, गुरुगो गुरुगा य दोसु लहुगा य । अलसादीहि कममो, कारिति गुरुस्स पच्छित्तं ॥१६४१॥ प्रलममातिएसु जहासंख देयं ।।१६४१।। एतद्दोसविमुक्कं, कडजोगिं णात-सीलमायारं । गुरुभत्तिमं विणीतं, यावच्चं तु कारेज्जा ॥१६४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy