SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १६३३-१६३६ ] चतुर्थ उद्देशकः २४७ साहुप्रट्ठा किणिउं पच्चप्पिणेज्ज, साहूणं पयच्छाहि, जया गिट्ठियं तदा पुणो कहेज्जासु, अण्णं वा उग्गमदोसं कारवेज्ज । एतद्दोसपरिहरणत्यं । गच्छे णिययकज्ज, प्र.यरिय-गिलाण-पाहुणगट्ठा । तम्हा अतिसेसियसंघाडगं मोत्तुं ठवणा - कुलेसु सेसा णो पविसेज्जा ।।१६३६।। पाहुणगे य आगते पाहुणगं कायव्वं, तं च सभावाणुमयं देज्जा । ततो भण्णति - जड्डे महिसे चारी, आसे गोणे य तेसि जावसिया । एतेसिं पडिवक्खो, चत्तारि तु संजता होति ॥१६३७॥ जड्डो हत्थी, महिसो, प्रासो, गोणो य । एतेसिं चारि अणुकूलं प्राणेति, जवसं वहति जे ते जावसिया । ते य परियट्टया । पच्छद्धं कंठं ॥१६३७॥ पुव्वद्धस्स इमा वक्खा - जडो जं वा तं वा, सूमालं महिसो मधुरमासो। . गोणो सुगंधदव्वं, इच्छति एमेव साधू वि ॥१६३८॥ हत्थिस्स इह्र णलइवखु मोतगमादी, तं प्राहारेति । तस्साभावे "जं व" त्ति जं वा अणिठें तं वा प्राहारेति, जं वा कमागयं । महिसो सुकुमालं वंसपत्तमादी, तस्साभावे तद्भाव भावितत्वात् अण्णं ण चरति, तं अह चरए पुळिंग गेण्हति । एवं ग्रासो हप्पिच्छं ( हरिमत्थं ) मुग्गमादि मधुर । गोणो अज्जुणमाति सुगंधदव्वं । एवं साहू वि चउरो, चउविधं भत्तमिच्छति जड्ड - समस्स - उक्कोसाभावे दासीणातिगा कडपूरोण पोयणं । महिस - समस्स - सालिमातिणा सुकुमालोदणेण पनोयणं । पास • समस्स - खंड - खीर - सालिमाइएहि अ पोयणं । गोण - समस्स - हिंगुरिय - कट्ठ - मंडातिएहि मग हि पोयणं । एते पुण दवा ठवणकुलेसु संभवंति । अठविएमु य तेसु कतो प्राणेउ ? पाहुणो य अकते प्रयसो, 'ण य णिज्जरालाभो । अतो कायव्वं ॥१६३८॥ चोदगाह - 'ठवण कुलेमु मा कोति पविमतु, जता पोयणं पाहुगगाति उपyj ताहे पवेसियन्वं ।" पायरियाह - एवं च पुणो ठविते, अप्पविसंते इमे भवे दोसा । वीसरणे संजताणं, वि सुक्खगोणी य आरामे ॥१६३६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy