SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अहम् नमोऽत्यु णं समणस्म भगवो महावीरस्म भाचार्य प्रवर श्री विसाहगणी-विनिर्मितं, सभाष्यम् निशीध सूत्रम् माचार्य श्री जिनदासमहत्तर-विरचितया विशेष चूर्णा समलंकृतम् प्रथम उद्देशकः 'भणिो णामणिफण्णो णिक्खेयो - इदाणि मुत्तालावगणिफण्णो णिक्खेवो अवसरपत्तो वि सो ण णिक्खिप्पति । कम्हा ? लाघवत्थं । अस्थि इतो ततियं अणुप्रोगदारं अणुगमो त्ति । ताहि णिरिखते इह णिविखतं, इह णिक्खिप्त तहि मिक्खितं. तम्हा तहि चेव णिविश्वविस्मामि । तं च पत्तं तनियमाअोगदार अणुगमति । सो य अणुगमो दुवि हो – सुनाणुगमो गिज्जुत्तिनगुगमो य । सुनाणुगमे सुनं उच्चारेयव्वं अक्ख लियादि गुगोवेयं, गिज्जुत्ति अणुगमे तिविहो. तं जहा - शिकवे व-गिज्जुनी उवोग्घाय-गिजुती सुतफासिय मिज्जुत्ती स । जिवखेव-गिज्जुत्ती अदितो प्रारम्भ-जाव-मुनालावगगिफणो णिखेवो ए त्यंतरा जे च णामाति-णिक्खेवा कता ते सव्वे णिवखेव-णिऽजुतीए, जे य वक्खमागा। गता णिक्वेवणिज्जुत्ती। १पीठिकायामिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy