SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ समाष्य-पूर्णिके निशीथसूत्रे [ सूत्र २१-२२ भवति, ताम्रो दुम्बलसरीरा भुजंति, ताहे पीणिज्जंति । बलिनो भवतीत्यर्थः । इतरे णाम भागाढजोगवाही ते जोगं वहति, जोगखंघा प्रच्छंति, ण तेसु उद्देसो, ण वा पुव्वुद्दिद्धं पढति ॥१६०८।। २४२ ददाणि ""श्रद्धाण- प्रोम रायटुं च तिण्णि वि दारे जुगवं वक्खाणेति - श्रद्धाण-श्रम-दुट्ठे, एसिं जोगीण सेस पणगादी । असती य णागाढे, णिक्खिव सव्वासती इतरे ॥१६०६॥ श्रद्धा गामाणुग्ग. मिए छिष्णद्धाणे वा जोगं वहति, ताहे जं एसणिज्जं तं जोगीण | दज्जति, "सेस" त्ति प्रजोगवाही ते पणगपरिहाणीए जयंति । फासुएसणिज्जस्स प्रसति जइ सव्वे जोगवाहिणो ण संथारंति ताहे प्रणामाढ - जोगवाहीणं जोगो णिक्खिप्परं । 'सव्वासति" णाम सव्वहा एसणिज्जे भलब्भमाणे इराण वि श्रगाढजोगो णिक्खिप्पर । चउभाग - - तिभागट्ठाणे वा असंथरणे गिक्खेवो । एवं प्रोमोयरियारायदुट्ठेसु वि ।। १६० ।। " जोग" त्ति गयं । इदाणि "जोग" त्ति - जे भिक्खु जोगी तु, णिक्कारणकारणा अणापुच्छा | पुच्छिता व पुणो, अविदिष्णं आतिए विगतिं ॥ १६१० ॥ जे भिक्खू जोगवाही णिक्कारणे विर्गात भुंजति, कारणे वा प्रणापुच्छाए भुंजति, कारणे वा पुच्छिते गुरूहि श्रदिष्णं भुंजति, तिन्ह वि मासलहु ॥१६१०॥ सो श्रणा प्रणवत्थं, मिच्छत्त-विराधणं तहा दुविधं । पावति जम्हा तेणं, कप्पति पुच्छितुं पुव्विं ॥ १६११॥ णिक्कारणे भुजंतस्स इमे दोसा - विगति विगति भी, विगतिगतं जो तु भुंजते भिक्खू । विगत विगतिसहावो, विगती विगतिं बला नेइ || १६१२ || घृतादिविगति, बितियविगतिग्रहणेण कुवाति विगती, एकं तं विगतिकयं जहा विस्संदणं, विगती बागता जम्मि दव्वे तं दव्वं विगतिगतं, जहा दध्योदना । विगतीए भुत्ताए साहू विगयस्सभावो भवति, साय विगत भुत्ता बितियं गरगातियं बला णेति ॥ १६१२ ॥ " कप्पति पुच्छिउं पुब्विं" ति अस्य व्याख्या इच्छामि कारणेणं, इमेण विगई इमं तु भोत्तुं जे । एवतियं वा वि पुणो, एवतिकाल विदिष्णंम ॥ १६१३॥ विणयपुष्वं गुरु वंदिऊण भणाति- इमेण कारणेण इमं विगत एवतियं पमाणेणं एवतियं कालं तुब्भेहि प्रणुष्णात भातुमिच्छामि । एवं पुव्वं पुच्छिए अणुष्णाए पच्छा भिक्खं पविट्ठो गहणं करोतीत्यर्थः ।। १६१३ ।। चितियपदे आहारो, हवेज्ज सो चेव कम्मिर देसे । सिवाय वेगागी, विगतीओ धूर लेभेज्जा || १६१४॥ १ गा० १५६६ । २ मा १५६३ । ३ गा० १६११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy