SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा १६०१-१६०८ ] चतुर्थ उद्देशकः २४१ इदाणि च उत्थ-भंगो। एत्थ वि रसवतिणेहोव्वरमक्खणपमजणं तहेव । प्रतो परं "तिणि वि" पच्छद्धं तिणि वि तिया णव, एते एगंतरएण णिवीतितेण णायव्वा । विगती, णिवीतितं । वि ०१, नि०१। वि० १, नि० १ । वि० १, नि० १ । प्रतो परं अट्ठायतो सब्वहा जोगणिक्खेवो। पतिदिवसमलन्भंते परिवसा वेतव्वगकट्टियवगे वा जोगणिक्खेवो। अहवा - प्रजोग गिलाणस्स वि वीरातिणा होज कज्जं, ताहे य सम्गामे मग्गियध्वं, असति पक्खेते परगामे, सक्खेत्तै प्रसति खेतबहियातो वि प्राणियवं, सब्बहा अलभते गिलाणो वतितं गिज्जेजा॥१६०५॥ ""वतिए" त्ति दारं, तत्थिमा जयणा - वइगा अयोग-योगी, व अदढ-अतरंतगस्स दिज्जति । णिव्वीतियमाहारोऽसति अंतरविगती व णिक्खिवणा ॥१६०६॥ 'प्रतरंतगो" गिलाणो, अदढो विणा वि गेलण्णएण जो दुबलो, एते जया वइयं णिज्जंति तता एतेसि सहाया अजोगवाही दिज्जति । असति प्रजोगवाहीणं अणागाढजोगवाही वितिजगा दिज्जति । __ अहवा - 'अदढ" त्ति अजोगवाहिणो जे अदढसरीरा ते अतरंतस्स धितिजगा दिज्जति । रे पि तत्र बलिनो भविष्यतीत्यर्थः । जे जोगवाहिणो ते तत्थ वइग्राए णिवीयिमाहार गेहंति, असति णिव्वी. तियस्स अपज्जंतं वा लब्भति ताहे अंतरंतरा काउसग्गं करेत विगति भंजत । मायरणा पूण ततियभंगविकप्पेण सपर्य सव्वहा वा णिवीतीए अलभते णिक्खिवणा जोगस्स ।।१६०६॥ आयंबिलस्सऽलंभे, चउत्थ एगंगिए व तक्कादी । असतेतरमागाढे, णिक्खवणुद्देस तथ चेव ॥१६०७॥ तत्थ वतिताए पायंबिलवारए आयंबिलस्स प्रलंभे प्रभत्तटुं करेज्ज, जति उववासस्स असहू ताहे तस्काति एवेगंगियं भुंजति । प्रादिसद्दातो वल्ल-चणग-मुग्ग-मासप्पणियं विलेवी वा कंजियं सागं वा एवमातिजं णिव्वीतियं प्रलवणं, तं वा भुंजति। सलवणं पुण एगंगियं न भवतीत्यर्थः । ___ अणागा जोगवाहीण प्रसति इतरे णाम प्रागाढजोगी ते गिलाणस्स वितिज्जगा दिजंति, एकको दो वा अजोगी, तेसि कर्षियारो दिज्जति, तेसि जति णिव्वीतियं अस्थि तो वहंति, अलभते पुण भागाढ जोग-णिक्खेवो । मागाढणागाढाण पुणो उक्खित्तो उद्देसो तहेव जहा गिलाणदारे । एवं वइयाए ॥१६०७॥ इदाणि "२महामहे" त्ति दारं - सक्कमहादीएसू, पमत्तदेवा छलेज्ज तेण ठवे। । पीणिज्जंति व अदढा, इतरे उ वहति ण पहंति ॥१६०८॥ "सक्कमहो" इंदमहो, मादिसद्दानो सुगिम्हादी, जो व जत्थ महामहो, एतेसु मा पमत्तं देवया छलेज्जातेण "ठवे", ठवणे ति प्राणागाढजोगणिक्खेवो । किं चान्यत् ? तेसु य सक्कमहादिदिवसेसु विगतिलाभो १ गा० १५६६।२ गा० १५९६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy