SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ भाष्यगापा १५६२-१६००] चतुर्थ उद्देशक: २३९ कप्पति, सेसा प्रागावेसु सबविगतीतो ण कप्पंति । प्रणागाढे पुण दसविगतीतो भतितायो । जमो गुरुमणुण्णा तो कणंति, अणुण्णाए विणा ण कप्पंति, एस भयणा ।।१५६४॥ - अणुण्णातो वा अविधीए तो जोगभंगो भवति । जोगभंगो दुविधो - सव्वभंगो, देसभंगो य । विगतिमणट्ठा भुंजति, ण कुणति आयंबिलं ण सद्दहती। एसो तु सव्वभंगो, देसे भंगो इमो तत्थ ॥१५६५॥ विगती णिक्कारणे अणुण्णाप्रो भुजति, पायंबिलवारए आयंबिलं ण करेति, सबरसे य भुंजात, ण सद्दहति वा, एम सव्वभंगो । मागाढे सव्वभंगे चउगुरु, अणागाढे सबभंगे चउलहुं, इमो देसभंगो ।।१५६५॥ काउस्सग्गमकातुं, भुंजति भोत्तूण कुणति वा पच्छा । सय काऊण वा भुंजति, तत्थ लहू तिण्णि उ विसिट्टा ॥१५६६॥ जदि कारणे काउस्सग्गमकाउ भुजति, भोत्तूण वा पच्छा काउस्सग्गं करेति, सयं वा काउस्सग्गं काउ भुंजइ, 'अवरो गुरु भति - मम विगति विसज्जेह, एएसु वि चउसु वि मासलहुं तवकालविसिटुं । पउत्थे दोहि वि लहु ।जो पुणं कारणे अणुणातो काउस्सग्गं काउ भुजति सो सुद्धो। आगाढजोगे वि देसभगे एवं चेव, णवरं - मासगुरु । प्रणागाढागाढजोगाण देसभंगे इमं पच्छित्तं ॥१५६६॥ ण करेति भुंजितूणं, करेति काऊण भुंजति सयं तु । वीसज्जेह ममं ति य, तवकालविसेसिओ मासो ॥१५६७।। उक्तार्थाः । इमो विगतिविवज्जणे गुणो - जागरंतमजीरादी, ण फुसे लूहवित्तिणं । जोगी ऽहं ति सुहं लद्ध, विगतिं परिहरिस्सति ॥१५९८॥ सुत्तत्थज्झवणहेउ रातो जागरंतं अजीरातिया दोसा ण फुसंति लूहवित्तिणं । किं चान्यत् ? जोगीमिति लढे वि सुहेणं विगति वज्जेति ॥१५९८॥ कारणे जोगी वि विगति प्राहारेति - बितियपदमणागाढे, गेलण्ण-वए-महामहऽद्धाणे । ' श्रोमे य रायदुद्दे, अणगाढागाढजतणाए ॥१५६६।। प्रणागाढगेलण्णगहणातो गाढं पि गहियं, “वइगे" त्ति गोउलं, महामहो इंदमहादि, प्रद्धाणे वा, प्रोमे दुभिक्खे, रायढे वा, एतेहिं कारणेहिं प्रणागाढजोगी प्रागाढ जोगी वा जयणाए विगति भुजति ॥१५६६॥ जोगे गेलण्णम्मि य, श्रागाढितरे य होति चतुभंगो। पढमो उभयागाढे, बितिम्रो ततिओ य एक्केणं ॥१६००॥ १ गा० १५६७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy