SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २३८ सभाष्य-चूणि के निशीथसूत्रे [ सूत्र २०-२१ वेज्जुबदेसा गिलाणो भुंजति, भत्तालभे प्रद्धाणे अफव्वता वा प्रोमे कसिणोसहीगहणं करेजा। तं पि जयणाए पणगातिमासपत्तो, पच्छा चरिमभंगेण, ततो ततियभंगे, ततो बितियभंगे, ततो पढमेण, एवं महणं काउं कप्पति ॥१५६१॥ जे भिक्खू आयरिएहि अदिन्नं आहारेति, ___आहारतं वा सातिज्जति ॥सू०॥२०॥ जे भिक्खू प्रायरिओवज्झाएहिं अविदिण्णं विगतिं श्राहारेति, __ आहारतं वा सातिज्जति ॥सू०॥२१॥ प्राचार्येव उपाध्याय प्राचार्योपाध्यायः, असहोणे वा पायरिए उवज्झायो पुच्छिज्जइ । अहवा - उवज्झायगहणेणं जो जे पुरतो काउ विहरति सो पुण पुच्छियव्वो । अविदिण्णं प्रदत्तं अणुण्णायं, अण्णतरगहणातो णवविगईप्रो जो पाहारेइ तस्स मासलहुँ । एस सुत्तत्थो । णिज्जुत्ति वित्थरेति - इच्छामो नाउ का विगती ? केवतियानो वा ? - तेल्ले घत णवणीते, दधिविगतीओ य होंति चत्तारि । फाणिय-विगडे दो दो, खीरम्मि य होंति पंचेव ॥१५६२।। महुपोग्गलम्मि तिण्णि व, चलचल ओगाहिमं च ज पक्कं । एतासिं अविदिण्णं, जोगमजोगे य संवरणे ॥१५६३॥ सव्वे तेल्ला एगविगती। अण्णे भणंति - खारतेल्लं एक्कं विगती, सेसा पुण तेल्ला वि विगइया । लेवाडा पुण सब्बे घता, एक्का य विगती। एवं णवणीयादि । दहिविग तीनो वि चत्तारि, गाव-महिसी-अय-एलगाणं च । फाणिग्रो गुलो भण्णति, सो दुविहो- छिड्डगुडो खडहडो य । वियडं मज्ज, तस्स दो भेदा- पिटुकडं गुलकडं च । खीराणि पंव गावी महिसी अय एलय उट्टीणं च। महूणि तिष्णि - कोंतिय, मक्खियं, भामरं च । पोग्गले तिण्णि-जलयं थलयं खहयरं च । चलचलेति - तवए पढमं जं धयं खित्तं तत्थ अण्णं घयं अपक्खिवंती आदिमे जे तिणि घाणा पयतिते चलवले ति तेण ते चल चलगोगा हिमं भाति । तत्येव घते जे सेसा पच्चंति तेग चले त्ति, अतो तेण प्रातिल्ला तिणि घाणा मोत्तु सेसा पच्चक्खाणिस्स कप्पंति, जति अणं धयं ण पक्खिवति । जोगवाहिस्स पुण सेसगा विगती । एतेसि विगतीणं जो अण्णतरं विगति पाहारेति जोगवाही वा अजोगवाही वा संवरणे वा ॥१५६३।। आगाढमणागाढे, दविधे जोगे य समासतो होति । आगाहें णवग-वज्जण, भयणा पुण होतऽणागाढे ॥१५६४॥ जोगो दुविहो -- प्रागाढो प्रणागाढो य । प्रागाढतरा जम्मि जोगे जंतणा सो आगाढो यथा भगवतीत्यादि । इतरो प्रणागाढो यथा उत्तराध्ययनादि । प्रागाढे प्रोगाहिमवज्जा णव विगतीमो वजिज्जंति, दसमाए भयणा । सव्वा भोगाहिम-विगती पण्णत्तीए कप्पति । महाकप्पसुत्ते एक्का परं मोदगविगती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy