SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २२८ सभाष्य-चूणिके निशीथसूत्र [ सूत्र-८० करेज्ज । उदिते प्राइच्चे जाव परिटुवेति। विसुप्रावेति त्ति-जाव - उव्ववेति वा ताव सुत्तत्ये पलिमंथो भवति । मादिसद्दातो परेण दिढे संका, भोतिगादिपसंगो॥१५४५।। चोदगाह - एयं सुत्तं अफलं, अत्थो वा दो वि वा विरोधणं । चोदग! दो वि असत्था, जह होंति तह णिसामेह ॥१५४३॥ सुत्ते वोसिरणं न पडिसिद्ध, तुमं पुण प्रत्येण पडिसेहेसि । एवं एगतरेण प्रफलेण भवितव्वं । दोवि परोप्परं विरोधेण ठिता । आयरियाह – "चोदग", पच्छद्धं । कंठं ॥१५४६।। सुत्तं कारणिय । के ते कारणा? इमे गेलण्णमुत्तमढे, रोहग-अद्धाण-सावते तेणे। दीहे दुविथ रुयादे (ए), कहग दुग अभिग्गहा सण्णो ॥१५४७।। गिलाणा काइयसण्णाभूमी गंतुं ण तरंति, प्रणासगमुत्तमट्ठ तं पडिवण्णो ण तरति गतुं, रोषगे काइयसण्णाभूमी पत्थि सागारियपडिबद्धा वा, अद्धाणे सचित्ताती पुढवी, राम्रो वा वसहीअो णिग्गच्छतस्स सावयभयं । एवं तेण-दीह-जाइयभयं पि । पमेहे मुत्त - सक्कराए य एयाते दुविह - रुयाए पुणो पुणो वोसिरति । मणिमोगकरणे धम्मकहणे य। अभिग्गहे - मोयपडिम पडिवण्णो । भावसण्णो वा काइयसण्णाभूमी गंतुं ण तरति ॥१५४७॥ अप्पे संसत्तम्मि य, सागरऽचियत्तमेव पडिबद्ध । पाणदयाऽऽयमणे वा, वोसिरणं मत्तए भणितं ॥१५४८॥ अप्पा काइयभूमी, संसत्ता वा काइयभूमी, साधुस्स वा बाहिरे सण्णायगादि सागारियं, सेजायरस्स वा अंतो वोसिरिज्जमाणे प्रचियत्तं, इत्थीहिं वा समं भावपडिबद्धा काइयभूमी, पाणदयट्ठा वा, वासमहियासु पडंतीसु । विज्जाए उवयारो, काइयाए मायमियव्वं काउं। एतेहिं कारणेहिं मत्तए वोसिरिउं बाहिं जयणाए उतिते सूरिए पट्टवेति ॥१५४८॥ 'अभिग्गह - २अप्प-दाराणं इमा दोण्ह वि व्याख्या - आभिग्गहिय त्ति कए, कहणं 'पुण होति मोयपडिमाए । अप्पो त्ति अप्पमोदं, मोदभूमी वा भवति अप्पा ॥१५४६॥ पुव्वद्धं कंठं । अप्पमिति मोतं, अप्पं पुणो पुणो भवति काइयभूमी वा अप्पा तेण मत्तए वोसिरति ॥१५४६।। एतेहिं कारणेहिं, वोसिरणं दिवसतो व रत्ती वा । पगतं तु ण होति दिवा, अधिकारो रत्ति वोसट्टे ॥१५५०॥ इह सूत्रे दिवसतो णाधिकारो, रातो वोसिरितेणाहिकारो १५५०॥ १ गा० १५४७ । २ गा० १५४८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy