SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ भाष्याचा १५३९-१५४५ ] तृतीय उद्देशकः २२७ गिहे भाउवाघातो। तं गिहं अपरिग्गहेतरं वा । अपरिगहे मासलहुँ, सपरिग्गहे चउलह, मेव्हण-कढणादयो दोसा । एवं मडगातिसु वि सुसाणमातिएसु पवयणोवघातो, प्रसुतिठाणासेविणो एते कापा - लिका इव । चउलहु पवसेसा प्रायसो संजमोवघातिणो उवउज्ज अप्पणा जो जत्थ उवघातो सो तत्थ वत्तव्यो ॥१५४१॥ इमे दोसा छड्डावण पंतावण, तत्थेव य पाडणादयो दिढे । अदिद्र अण्णकरणे, कायाकायाण वा उवरि ॥१५४२॥ ___गिहातिविरुद्धठाणे वोसिरंतो छड्डाविज्जति, पंताविज्जति वा, तत्थ वा पाडेइ, एते दिढे दोसा। प्रदिढे पुण अण्णं इंगालातिदाहट्ठाणं करेंति, कायविराहणा भवंति, तं वा सणं कायाण उवरि छड्डेति।।१५४२।। बितियपदमणप्पज्झे, प्रोसण्णाइण्ण-रोहगद्धाणे । दुब्बल-गहणी गिलाणे, जयणाए वोसिरेज्जाहि ॥१५४३।। प्रणप्पज्झे खित्ताती, भोसणमिति चिराययणं अपरिभोगट्टाणं, पाइण्णं पायरियं सव्वो जणो जत्व वोसिरति । रोहगे वा अण्णं पंडिलं णत्थि, प्रद्धाण पडिवण्णो वा बोसिरति, दुब्बलगहणी वा अण्ण थंडिनं गंतुं न सक्केति, गिलाणो वा जं अप्पदोसतरं तत्थ वोसिरति । एस जयणा । अधवा - अण्णो अवलोएति, अण्णो वोसिरति । पउर - दवेणं कुरुकुयं करेति ॥१५४३॥ जे मिक्खू सपायंसि वा परपायंसि वा दिया वा राम्रो वा वियाले वा उब्बाहिज्जमाणे सपायं गहाय परपायं वा जाइत्ता उच्चारं पासवणं वा परिहवेत्ता अणुग्गऐ सूरिए एडेइ; एडतं वा सातिज्जति; तं सेवमाणे आवज्जति मासियं परिहारट्ठाणं उग्धातियं ।।सू०॥८० राठ ति संज्मा, वियाले ति संज्झावगमो, तत्प्राबल्येन बाधा उब्बाहा, अप्पणिज्जो सणामत्तमो सगपाय भण्णति । अप्पणिज्जस्स प्रभाव परपाते वा जाइत्ता वोसिरह । परं अजाइउं वोसिरंतस्स मासलहु, भणुग्गए सूरिए छड्डेति मासलहु, मत्तगे णिक्कारणे वोसिरति मासुलहुँ। णिज्जुत्ती णो कप्पति भिक्खुस्सा, णियमत्ते तह परायए वा वि । वोसिरिऊणुच्चारं, वोसिरमाणे इमे दोसा ॥१५४४|| णियमत्तए परायत्तए वा णो कप्पति भिक्खुस्स वोसिरिउ ॥१५४४॥ जो वोसिरति तस्स इमे दोसा - सेहादीण दुगुंछा, णिसिरिज्जंतं व दिस्सगारी णं । उड्डाह भाण-भेदण, विसुया वणमादिपलिमंथो ॥१५४५।। संहो गंघेणं वा दळूण वा विपरिणमेज्ज, दुगुंछ वा करेज्ज, इमेहिं हड्डसरवखा वि जिता। पारिको वाणिसिरिज्जतं दटुं उड्डाहं करेज्ज - महो इमे भसुइणो सव्वलोगं विट्टालेति । भाणभेयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy