SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २२० सभाष्य-चूणिके निशीथसूत्रे [मूत्र-६६ सुत्तत्थो णिज्जुत्ती य लाघवत्थं जुगवं वक्खाणिज्जति - जे भिक्खु णह-सिहाश्रो, कप्पेज्जा अधव संठवेज्जा वा । दीहं च रोमराई, मंसू केसूत्तरोढुंवा ॥१५१४॥ णहाणं सिहा णहसिहा, नखाग्रा इत्यर्थः । कप्पयति छिनत्ति, संठवेति तीक्ष्णे करोति, चंद्रार्धे सुकतुडे वा करोति । रोमराती पोट्टे भवति, ते दीह कप्पेति, संठवेति, सुविहत्ते अधोमुहे ओउ) लिहति । मंसुचिबुके, जंघासु, गुह्यदेसे वा, छिदति, संठवेति वा । केसे त्ति सिरजे, ते छिदति संठवेति वा । उत्तरो? रोमा दाठियानो वा, ता छिदति संठवेति वा ।।१५१४॥ भमुहाओ दंतसोधण, अच्छीण पमज्जण्णाइगाई वा । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥१५१|| एवं णासिगा-भमुग-रोमे वि। दंतेसु अंगुलीए सकृदामज्जणं, पुणो पुणो पमज्जणं । दंतधोवणं दंतकट्ट, प्रचित्ते सुतं । तेण एक्कदिणं आघसणं, दिणे दिणं पघंसणं । दंते फूमति रयति वा पादसूत्रवत् । अच्छीणि वा पामजति णाम अक्खिपत्तरोमे संठवेति, पुणो पुणो करेंतस्स पमजणा।। ... अहवा - बीयकणुगादीणं सकृत् प्रवणयणे प्रामजणा, पुणो पुणो पमज्जणा । प्रादिसहातो जे अच्छीणि पधोवति । उसिणाइणा पउंछति णाम अंजणेणं अंजेति । अच्छोणि फुमणरयणा पूर्ववत् । विसेसो कणुगादिसु फुमणं संभवति । एवं करेंतस्स प्रागातिविराहणातिया दोसा ॥१५१५।। आमज्जणा पमज्जणं, सइ असइ धोवणं तु णेगविधं । चीपादीण पमज्जण, फुमणासंतं जणे रागो ॥१५१६॥ उक्तार्थाः । पसमिति पसती, चुलुगो भण्णति, दबसंभारकयं पाणीयं । तं जुलुगे छोढं, तत्य णिवुडं अच्छिंधरेति, ततो उच्छुडु फुमति रागो लग्गति, अंजियं वा फुमति रागो लगति । ग्रहवा - पसमिति दोहि तिहिं वा णावापूरेहि प्रच्छिं धोवति, ततो अंजेति, ततो फुमति - रागो लग्गति ।।१५१६।। इमे दोसा - आत-पर-मोहुदीरण, बाउसदोसा य सुत्तपरिहाणी। संपातिमातिघातो, विवज्जते लोगपरिवाओ ॥१५१७॥ पूर्ववत् बितियपदं सामण्णं, सब्बेसु पदेसु होज्ज ऽणाभोगो। मोह-तिगिच्छाए पुण, एतो विसेसियं वोच्छं ॥१५१८॥ णहसिहातितो सन्वे सुत्तपडिसिद्धे प्रत्ये प्रणाभोगतो करेज, मोह-तिगिच्छाए वा करेज । प्रतो परं 'तेरसपयाण पइ अवसेपियं वितियपदं भण्णति ॥१५१८॥ १ छवीस । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy