SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २१४ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र २६-३६ जे भिक्खू अप्पणो कार्यसि वणं संबाहेज्ज वा पलिमदेज्ज वा संबाहेंतं वा पलिमद्देतं वा सातिज्जति ॥२०॥२६॥ जे मिक्खू अप्पणो कार्यसि वणं तेल्लेण वा घएण वा वसाए वा नवणीएण वा मक्खेज्ज वा भिलिंगेज वा, मक्खेज्जतं वा भिलिंगेज्जंतं वा सातिजति ॥२०॥३०॥ जे भिक्खू अप्पणो कार्यसि वणं लोद्रेण वा कक्केण वा उल्लोलेज्ज वा उव्वडेज्ज वा उल्लोलेंतं वा उबट्टेतं वा सातिजति ॥सू०॥३१॥ जेभिक्खू अप्पणो कायंति वणं सीयोदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंतं वा सातिज्जति ॥०॥३२॥ जे भिक्खू अप्पणो कार्यसि वणं फुमेज्ज वा रएज्ज वा, फुमेतं वा रएंतं वा सातिज्जति ॥सू०॥३३॥ दुविधो कायम्मि बणो, तदुभवागंतुगो तु णातव्यो। तदोसो व तदुब्भवो, सत्थादागंतुओ भणिो ॥१५०१ कायव्वणो दुविधो - तत्व काये उन्भवो जस्स दोसो य तम्भवो, प्रागंतुएण सत्यातिणा कमो जो सो प्रागंतुगो । इमो तम्भवो तद्दोसो-कुटुं, किडिमं, दद्दू, विकिच्चिका, पामा, गंडातिया य । प्रागंतुगोसत्येण खग्गातिणा, कंटगेण वा, खाणूनो वा, सिरोवेवो वा, दीहेण वा, सुणह - डक्को वा ।।१५०१।। एतेसामण्णतरं, जो तु वर्णमि सयं करे भिक्खू । पमज्जणमादी तु पदे, सो पावति आणभादीणि ॥१५०२॥ एतेसिं प्रणतरे व्रणे जो पमज्जणातिपदे करेज तस्स आणाती दोसा मासलहुं च पच्छित्तं ॥१५०२।। सीस ग्राह - वेयणद्देण किं काय ? आयरिय प्राह - पच्चुप्पतितं दुक्खं, अभिभूतो वेयणाए तिव्वाए । अद्दीणो अव्वहितो, तं दुक्खऽहियासए सम्मं ॥१५०३।। "णच्च" ति ज्ञात्वा दुःखमुत्पन्न, वेद्यत इति वेदना, तिव्वाए वेयणाए सव्वं सरीरं व्याप्तमित्यर्थ । ण दीणो अदीणो पसण्णमणो स्वभावस्थ इत्यर्थः, ण वा प्रोहयमणसंकप्पे। अहवा - हा माते ! हा पिते ! एवमादि ण भासते। जो सो प्रदीणो ण वेयणद्दो अप्पयो सिरोरुकुट्टणादि करेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy