SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-५६ उडढमिति उक्कडग्रो णिविट्ठो, थिरमिति, दढं गेहति । प्रतुरितं. 'परिसंथियं, सव्वं वत्थं प्रतानो पढम पडिलेहेति । ततो वितिया पप्फोडणा पउंजति, प्रक्खोडगा ददातीत्यर्थः, ततो ततिया पमज्जणा पउ जति ॥१४३१॥ अणच्चानितं अवलियं, अणाणुबंधी अमोसलिं चेव । छप्पुरिमा णवखोडा, पाणी पाण य पमज्जणं ॥१४३२।। णचणं मगर, वत्थे वा। सरीरे उकंपणं, वत्थेवि विकारा करेंति । ण णच्चावियं प्रणच्चावियं । अलिय पि सरीरे वत्थे य, | वलियं अवलियं । णिरंतर अक्खोडपमज्जणा प्रकरणं अणाणुबंधी। कड्ढादिसु प्रमोमली। तिरिट्टिते वत्ये तिण्णि दाउ अवखोडा परावत्तेउ पुणो तिण्णि एते छप्पुरिममिति पुव्वं दायध्वं । ततो शव अक्खोडा पमज्जगंतरिपा दायवा। दाहिणहत्यकणि? -प्रणामियाहिं पढमतिभागमझे घेत्तुं, ग्रगामिय मज्झिमाहि मज्झ - तिभागमज्झे घेत्तुं , पदेसिणीहि ततियतिभागमज्झे घेत्तं , महो वामहत्थकरतल मारियस्सोवरि अनुरियादयो अवखोडगा दायवा, ततो प्राणिविसोधणत्थं प्रहो पाणी तेणे व वत्थेण ततो वारा पजियवा. पुणो तिणि अक्खोडगा तिम्णि पमजणातो ततियवाराए पुणो तिणि । एवं णव अक्खोडा गमन गातो य ॥१४३२॥ गिद्दोसेति दारं गतं । इदाणि 'होणातिरित्ते ति दारं - पडिलेहण-पप्फोडण, पमज्जणे वि य अहीणमतिरित्ता । उवधिम्मि य पुरिसेसु य, उक्कमकमतो य णातव्या ।।१४३३॥ पडिलेहण-पप्फोडण-पमज्जगा य एतातो अहीणमतिरित्ता कायव्वा । हीणातिरित्ते ति दारं गतं । 3उक्कमकमतो त्ति दारं- "उवधि · पुरिसेसु"। उवधिम्मि पच्चूसे पुव्वं मुहपोती, ततो रयहरणं, ततो प्रतो - णिसिज्जा, ततो बाहिर -णिसिज्जा, चोलपट्टो, कप्प, उत्तरपट्टे संथारपट्टे, दंडगो य । एस कमो प्राणहा उक्कमो । पुरिसेसु पुत्वं पायरियस्स, पच्छा परिणी, ततो गिलाण, सेहादियाण । मण्णहा उक्कमो ॥१४३३॥ उक्कमे अपडिलेहणाए य पच्छित्तं - चाउम्मासुक्कोसे, मासियमज्झे य पंच य जहण्णे । तिविधम्मि उवधिम्मि, तिविधा आरोवणा भणिता ॥१४३४॥ उक्कोसे चाउम्मासो, मज्झिमे मासो, जहणणे पणगं । तिविधे - जहण्णमझिमुक्कोसे ।।१४३४।। इत्तरिओ पुण उवधी, जहण्णो मज्झिमो य णातन्यो । सुत्तणिवातो मज्झिमे तमपडिलेहेते आणादी ॥१४३५॥ इत्तरगहणातो जहण्णमज्झिमे सुत्तणिवातो । मज्झिमे तमपडिलेहतस्स प्राणादिया य दोसा । १४३५।। १ स्थित । २ गा० १४१७ । ३ गा० १४१७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy