SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १४२३-१४३१ ] द्वितीय उद्देशकः एस पढमचरमपोरिसीसु कालो। काले ति दारं गतं । तविवरीतो अकालो पडिलेहगाए। जति पुण प्रदाणे वा अण्णेण वा वाघायकारणण पढमाए ण पडिलेहियं, ताहे अकाले वि जाव चउत्यो ण उम्गाहेति ताव पडिलेहियव्वं । जति व पडिलिहियमेत्ते चेव चउत्यो प्रोगाहेति, तह वि पडिलेहियध्वं ।।१४२७।। प्रकालेर दारं गतं। इदाण सदोसात्त दार - .. प्रारभडा सम्पदा, वज्जेतव्वा य मोसली ततिया । पप्फोडणा चउत्था, वक्खिंत्ता वेइया छट्ठा ॥१४२८॥ भारमहं - जहाभिहितविषाणतो विपरीयं । अहवा- तुरियं अण्णम्मि वा दरपडिलेहंति, अण्णं पाढवेति । सम्मद्दणावेंटियमज्झतो जत्थ वा णिसण्णो बला कड्ढि पडिलेहेति । उड्ढमुहो तिरियं वा कुहादिसु पामुसंतं पडिलेहेति मोसली। रेणुगुंडियं वा पप्फोडेति, पप्फोडणा विधि खिवित्ता । अहवा - दूरत्थं वत्थं अण्णं भजाति – "खिवाहि प्रारतो जा पडिलेहेमि" ति विक्खितं । छट्टो वेतिया दोसो, ता य पंच -- जाणुवरि कोप्परा का पडिलेहेति, उड्ढवेतिया। एगजाणुं दुबाहंतो काउं पडिलेहेति, एगतोवेतिता। दो वि जाणू बाहंतो काउं पडिलेहेति, दुहितोवेतिता। जाणू हेट्ठामो ट्टितेसु हत्येसु पडिलेहेति, महोवेहमा । दोण्ह वि ऊरुप्राण अंतठितासु बाहासु पडिलेहेति, अंतोवेइया ॥१४२८॥ ग्रहवा इमे छद्दोसा पसिढिल-पलंब-लोला, एगामोसा अणेगरूवधुणा । कुणति पमाणपमादं, संकियगणणोवर्ग कुज्जा ॥१४२६।। पसिढिलं गेण्हति । एगपासामो पलंबं गेहति । महीए लोलंतं पडिलेहेति । " 3एगा मोस" त्ति - तिभागे घेत्तुं मविच्छेदामोसेणताणेति जा बितियतिगागो। अणेगाणि स्वाणि जुगवं पडिलेहेति । अक्खो - उगादिप्पमाणे प्पमायं करेति । जस्स जं संकियं भवति स गणंतो पडिलेहेति ।।१४२६॥ सदोसपडिलेहणाए इमं पच्छित्तं - मासो य भिण्णमासो, पणगं उक्कोस-मज्झिम-जहण्णे । दुप्पडिलेहित-दुपमज्जितम्मि उवधिम्मि पच्छित्तं ॥१४३०॥ दुप्पडिलेहिए दुप्पमज्जिते दोसेहिं वा प्रारभडादिएहि पडिलेहंतस्स उक्कोसे मासलहुं, मज्झिमे भिण्णमासो, जहणे पणगं ॥१४३०॥ सोसत्ति दारं गतं। इदाणि "णिद्दोसे ति उड्ढं थिरं अतुरितं, सव्वंऽता वत्थ पुन्च पडिलेहे। तो बितियं पप्फोडे, ततियं च पुणो पमज्जेज्जा ॥१४३१।। १ गा० १४१७ । २ मध्यप्रदेशे वस्त्रस्य संवलिता: कोणा यत्र भवन्ति सा संमर्दा उच्यते । ( ओ. नि० पृ० १.६) ३ मो. नि. गा० १६१ पृ० १०६ । ४ गा० १४१७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy