SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १२४२-१२४८ ] द्वितीय उदेशक: १५५ घेप्पति, ताहे भिक्खातिगस्स वासे पडते उदगविराहणा भवति । मलिणोवहीए छप्पया भवंति । सीयले छप्पयासु य णिद्दा ण लभति, ततो अजिणं भवति, ततो गेलणं, एवमादी दोसा ।।१२४५।। तम्हा खलु घेत्तव्यो, भेदा गहणे तु तस्सिमा पंच । गहणे य अणुण्णवणे, एगंगिय अकुय पाउग्गे ॥१२४६॥ जम्हा एते दोसा तस्मात् कारणात् खलु अवधारणे अवश्यमेव गृहीतव्यं । तस्य ग्रहणे इमे पंच भेदा भवंति । गहणं अणुण्णवणं एगगियं अकुय पाउग्गे त्ति एते पंच पदा ।।१२४६।। तत्थ 'गहणे त्ति दारं - गहणं च जाणएणं, जतणुण्णवणा य गहिते जतणा य । मम एत्थ पास तत्थेव, उक्खित्ते जं जहिं णेति ॥१२४७॥ पूर्वाधस्य व्याख्या - सेज्जा-कप्प-घिहिष्णू , गेहति परिसाडिवेज्जमप्पेहं। .. छण्णपहम्मि य ठवणं, कस्सप्पिणणं च पुच्छति ॥१२४८।। मायारग्गेसु सेज्जाए संथारगहणं भणितं । जेण सा सुनमो ऽधीया अत्थप्रो सुप्रा सो सेज्जाकप्प - विहिष्णू । तेण संथारगो घेत्तव्यो। इयाणि "२जयणाणुण्णवणे" त्ति जयणाए अणुण्णवेयन्वो । कहं ? जाहे लद्धो ताहे भण्णति - "परिभुज्जमाणे" ज परिसडति, तं वज्येसु अप्पिणिस्सामो, पाडिहारियं च गेहामो, णिवाघाएणं एवतियकालेणं अप्पिणिस्सामो जति एवं पडिवज्जति तो घेप्पति । प्रह गो पडिवज्जति ताहे अण्णं मग्गंति । जइ अण्णो मग्गिज्जमाणो ण लब्भति ताहे तं चेव गेण्हति । "इदाणि गहिते जतण" ति गहियसंथारगो जति णेउं ण तरति ताहे छन्ने प्रदेशे ठवेति, मा वरिसंते उवरि सेज्जति मे। इमं पुच्छंति - "सम्मत्ते कज्जे अम्हेहि कस्स अप्पेतब्बो"। सो भणाति “मम चेव अप्पेयबो” । ततो भण्णति "जइ कहंचि तुम्भे घरे ण दीसह ताहे कस्स अप्पेयव्वो” । सो भणाति - एत्थेव घरे प्राणेजह, ताहे भाणियब्यो “कतरम्मि प्रोगासे ठवेज्जामो," । अहवा भणेज्जा “एत्थेव घरे छण्णपदेसे ठाएज्ज ।” अहवा भणेज्ज "जतो गहितो ठाणातो एयस्स पासे ठवेज्ज । अहवा भणेज्ज "जतो गहितो ठाणातो तत्थेव ठवेज्ज"। अहवा भणेज्ज “उक्खित्ते" ति वेहासे ठवेज्जह,' । अहवा - जं संथारयं जहिं घरे भण्णति तं तहिं संथारयं णेति । एवं अभिग्गहितेसु भणितं ॥१२॥ १ गा० १२४६ । २ गा० १२४७ । ३ गा० १२४७ । ४ गा० १२४७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy